Skip to main content

Word for Word Index

viyoga-bhaya-kātarāḥ
temerosos de tener que abandonar de nuevo el cuerpo — Śrīmad-bhāgavatam 9.13.9
priyā-viyoga
por la pérdida de su esposa — Śrīmad-bhāgavatam 7.2.56
viyoga-saṁyoga-ādi
que se caracteriza por abandonar un tipo de cuerpo (viyoga) y recibir otro (saṁyoga)Śrīmad-bhāgavatam 5.14.1
viyoga
sin eso — Śrīmad-bhāgavatam 3.4.21
por separación — Śrīmad-bhāgavatam 7.9.17
o del abandonar — Śrīmad-bhāgavatam 10.1.51
viyoga-yogayoḥ
tanto del que huye como del que es capturado — Śrīmad-bhāgavatam 10.1.51