Skip to main content

Word for Word Index

viyoga-bhaya-kātarāḥ
temerosos de tener que abandonar de nuevo el cuerpo — Śrīmad-bhāgavatam 9.13.9
viyoga-daśā
un sentimiento de separación — CC Antya-līlā 12.4
kṛṣṇa-viyoga
la separación de Kṛṣṇa — CC Antya-līlā 6.4
priyā-viyoga
por la pérdida de su esposa — Śrīmad-bhāgavatam 7.2.56
viyoga-saṁyoga-ādi
que se caracteriza por abandonar un tipo de cuerpo (viyoga) y recibir otro (saṁyoga)Śrīmad-bhāgavatam 5.14.1
viyoga-sphuraṇa
surgir de separación — CC Antya-līlā 20.38
viyoga
sin eso — Śrīmad-bhāgavatam 3.4.21
por separación — Śrīmad-bhāgavatam 7.9.17
o del abandonar — Śrīmad-bhāgavatam 10.1.51
de separación — CC Madhya-līlā 2.3
separación — CC Madhya-līlā 2.43, CC Madhya-līlā 2.43
separación — CC Madhya-līlā 23.56
la separación — CC Antya-līlā 4.62
viyoga-yogayoḥ
tanto del que huye como del que es capturado — Śrīmad-bhāgavatam 10.1.51