Skip to main content

Word for Word Index

akhila-vitta-pā
yo soy quien posee riquezas y opulencias sin límite — Śrīmad-bhāgavatam 10.8.42
para-vitta-apatya-kalatrāṇi
el dinero, la esposa y los hijos de otro — Śrīmad-bhāgavatam 5.26.8
vitta-bādha
con falta de dinero — Śrīmad-bhāgavatam 5.13.13
vitta-graham
como un fantasma que se aferra al dinero — Śrīmad-bhāgavatam 5.26.36
para-vitta-hartuḥ
de quien roba el dinero de otros mediante engaños o transacciones en el mercado negro — Śrīmad-bhāgavatam 7.6.15
vitta-lobhena
por dejarme alucinar por la codicia — Śrīmad-bhāgavatam 8.20.3
vitta-pa
del propietario de riquezas, Kuvera, el tesorero de los planetas celestiales — Śrīmad-bhāgavatam 5.10.17
putra-vitta
hijos y riquezas — Śrīmad-bhāgavatam 7.7.4-5
vitta-vatām
para las personas que poseen riquezas en abundancia — Śrīmad-bhāgavatam 7.13.16-17
vitta
riqueza — Śrīmad-bhāgavatam 3.31.41, Śrīmad-bhāgavatam 4.9.12, Śrīmad-bhāgavatam 4.20.35-36, Śrīmad-bhāgavatam 8.3.18
dinero — Śrīmad-bhāgavatam 4.2.26
wealth — Śrīmad-bhāgavatam 4.3.17
cuenta bancaria — Śrīmad-bhāgavatam 5.18.10
de opulencias materiales — Śrīmad-bhāgavatam 9.23.26
vitta-śāṭhyāt
debido a que se engañan unos a otros simplemente por dinero. — Śrīmad-bhāgavatam 5.13.11
debido al engaño. — Śrīmad-bhāgavatam 5.14.26
vitta-vyatiṣaṅga
con transacciones monetarias — Śrīmad-bhāgavatam 5.13.13
debido a transacciones comerciales — Śrīmad-bhāgavatam 5.14.37
vitta-śāṭhyena
engañar a alguien para quitarle sus riquezas. — Śrīmad-bhāgavatam 5.14.35
vitta-vān
el que es lo bastante rico. — Śrīmad-bhāgavatam 7.14.19
vitta-śāṭhya
mentalidad avarienta (no gastar suficiente dinero) — Śrīmad-bhāgavatam 8.16.51-52