Skip to main content

Word for Word Index

bahu vinaya karila
expuso con suma humildad — CC Madhya-līlā 16.249
dainya-vinaya kari’
con gran humildad y sumisión. — CC Antya-līlā 8.71
karila vinaya
hizo una petición — CC Madhya-līlā 12.129
kariye vinaya
pidiendo humildemente. — CC Antya-līlā 13.29
kariyā vinaya
con gran humildad. — CC Antya-līlā 6.153
vinaya kariyā
con palabras agradables — CC Madhya-līlā 1.234
con gran humildad. — CC Madhya-līlā 9.330
con gran humildad. — CC Madhya-līlā 16.279, CC Madhya-līlā 24.3
con gran humildad — CC Antya-līlā 6.180, CC Antya-līlā 7.6
vinaya kariñā
ofreciendo todo respeto — CC Madhya-līlā 3.198
con gran humildad — CC Madhya-līlā 5.49
sa-vinaya
muy manso y de muy buen comportamiento — Śrīmad-bhāgavatam 5.8.23
vinaya-sammāna
respeto sumiso — CC Antya-līlā 12.139
vinaya vacana
palabras muy humildes. — CC Madhya-līlā 6.57
vinaya-vacana
palabras sumisas. — CC Madhya-līlā 10.131
palabras sumisas. — CC Madhya-līlā 16.4
vinaya
y mansedumbre — Bg. 5.18
con su humildad — Śrīmad-bhāgavatam 5.2.6
humildemente — CC Ādi-līlā 7.147
afable — CC Ādi-līlā 16.6
exponer. — CC Madhya-līlā 1.221
humildad — CC Madhya-līlā 7.7-8
sumisión — CC Madhya-līlā 9.62
humilde exposición. — CC Madhya-līlā 12.8
sumisión — CC Madhya-līlā 15.280
petición sumisa — CC Madhya-līlā 16.173
sumisión. — CC Madhya-līlā 19.198
amabilidad — CC Antya-līlā 4.177
humildes — CC Antya-līlā 7.60
la exposición — CC Antya-līlā 9.127
súplica — CC Antya-līlā 20.44
vinaya śuni’
tras escuchar la expresión de humildad de Sārvabhauma Bhaṭṭācārya — CC Madhya-līlā 6.247
vinaya ācari’
con sumisión. — CC Madhya-līlā 19.52