Skip to main content

Word for Word Index

adhika-sāmya-vimukta-dhāmnaḥ
nadie es igual ni más grande que Él — Śrīmad-bhāgavatam 9.11.20
jñāna-vimukta
liberados debido al conocimiento — El upadeśāmṛta 10
vimukta-keśāḥ
cabello suelto. — Śrīmad-bhāgavatam 1.15.10
vimukta-māninaḥ
erróneamente creyéndose libres del cautiverio de la contaminación material — Śrīmad-bhāgavatam 10.2.32
que se consideran liberados — CC Madhya-līlā 22.30, CC Madhya-līlā 24.131, CC Madhya-līlā 24.141, CC Madhya-līlā 25.32
vimukta-samasta-saṅgasya
aunque había abandonado mi hogar y la relación con mis verdaderos hijos — Śrīmad-bhāgavatam 5.8.29
vimukta-saṅgam
completamente libre de todo lo demás — Śrīmad-bhāgavatam 1.9.30
vimukta-saṅgaḥ
libre de toda relación con la materia — Śrīmad-bhāgavatam 5.11.15
sin contaminación material — Śrīmad-bhāgavatam 9.2.11-13
vimukta-saṅgāḥ
personas completamente libres de la infección de las condiciones materiales — Śrīmad-bhāgavatam 8.3.7
vimukta
liberado — Śrīmad-bhāgavatam 4.23.39, Śrīmad-bhāgavatam 5.1.19
liberado de — Śrīmad-bhāgavatam 4.29.82, Śrīmad-bhāgavatam 5.12.14
completamente liberados de — Śrīmad-bhāgavatam 5.9.20