Skip to main content

Word for Word Index

vihāra-ajiram
el lugar en que complacen sus sentidos — Śrīmad-bhāgavatam 5.24.5
eka-vihāra-ākula
llenos de disfrute ininterrumpido — Śrīmad-bhāgavatam 5.24.10
vihāra-sthāna
parques de recreo — Śrīmad-bhāgavatam 3.23.21
sva-vihāra-tantram
la red de actividades para el propio placer — Śrīmad-bhāgavatam 3.5.48
vihāra
los parques de recreo — Śrīmad-bhāgavatam 3.23.39
pasatiempos — Śrīmad-bhāgavatam 5.1.38, CC Ādi-līlā 4.27-28, CC Ādi-līlā 6.39, CC Ādi-līlā 17.306
con sus pasatiempos — Śrīmad-bhāgavatam 5.2.6
de disfrute con una familia — Śrīmad-bhāgavatam 5.13.12
en el disfrute sexual — Śrīmad-bhāgavatam 7.6.17-18
las casas de recreo — Śrīmad-bhāgavatam 9.10.17
yat-vihāra
para el disfrute de la esposa — Śrīmad-bhāgavatam 5.14.28
vihāra-yogaḥ
ocupación en los pasatiempos de la creación material, el mantenimiento y la aniquilación — Śrīmad-bhāgavatam 6.9.34
yāvat vihāra-ādikam
exactamente con los mismos gustos y diversiones — Śrīmad-bhāgavatam 10.13.19