Skip to main content

Word for Word Index

aśva-vidyām
el arte de domar caballos — Śrīmad-bhāgavatam 9.9.16-17
sa-vidyām
llenos de conocimiento — Śrīmad-bhāgavatam 3.5.40
vidyām
en el conocimiento — Śrīmad-bhāgavatam 3.9.30
conocimiento — Śrīmad-bhāgavatam 3.24.40, Śrīmad-bhāgavatam 4.18.19
esta oración mística — Śrīmad-bhāgavatam 6.8.37
oración — Śrīmad-bhāgavatam 6.8.38, Śrīmad-bhāgavatam 6.8.42
conocimiento trascendental — Śrīmad-bhāgavatam 6.16.17, Śrīmad-bhāgavatam 6.16.26, Śrīmad-bhāgavatam 6.16.27
fórmulas místicas (con las que se puede aparecer y desaparecer) — Śrīmad-bhāgavatam 7.8.46
conocimiento absoluto — Śrīmad-bhāgavatam 9.2.32
poder místico — Śrīmad-bhāgavatam 9.24.32
ātma-vidyām
conocimiento espiritual — Śrīmad-bhāgavatam 4.31.27
ātma-vidyām ākhyāya
después de instruir a mucha gente acerca de la autorrealización — Śrīmad-bhāgavatam 5.15.4