Skip to main content

Word for Word Index

vidhā-aneka-guṇaḥ
dotado con todo tipo de buenas cualidades — Śrīmad-bhāgavatam 9.5.25
nava-vidhā bhakti
los nueve métodos prescritos de servicio devocional — CC Antya-līlā 4.70
dvi-vidhā
dos clases de — Bg. 3.3
mat-vidhā
que reproduce exactamente mi conducta — Śrīmad-bhāgavatam 9.19.2
nava-vidhā
nueve procesos — CC Madhya-līlā 15.107
pañca-vidhā-ākāra
cinco tipos. — CC Madhya-līlā 24.28
tri-vidhā
de tres clases — Bg. 17.2, Bg. 18.18
ṣaṭ-vidhā
de seis partes — CC Madhya-līlā 22.100