Skip to main content

Word for Word Index

ṣaṭ-vidha-aiśvarya
seis clases de opulencia — CC Ādi-līlā 5.44
bahu-vidha
varias clases de — CC Madhya-līlā 6.240
diversos — CC Madhya-līlā 8.82
bahu-vidha mūrti
muchas formas — CC Madhya-līlā 20.168
sarva-vidha bhagavān
toda clase de Personalidades de Dios — CC Madhya-līlā 24.285
dui-vidha bhakta
esas dos variedades de devotos ātmārāmasCC Madhya-līlā 24.287
pañca-vidha-bhakte
en cinco clases de devotos — CC Madhya-līlā 19.187
nava-vidhā bhakti
los nueve métodos prescritos de servicio devocional — CC Antya-līlā 4.70
catur-vidha
cuatro divisiones — CC Madhya-līlā 23.63
catuḥ-vidha
cuatro formas — CC Ādi-līlā 3.17
cuatro clases — CC Ādi-līlā 4.42
cuatro clases de — CC Ādi-līlā 17.275
cāri-vidha
las cuatro clases — CC Madhya-līlā 24.60
cāri-vidha prakāśa
se manifiestan en cuatro tipos. — CC Madhya-līlā 24.289
cāri-vidha jana
también se dividen en cuatro variedades. — CC Madhya-līlā 24.290
daśa-vidha-ākāra
diez variedades — CC Madhya-līlā 24.30
dui-vidha
dos variedades — CC Ādi-līlā 5.58
dui-vidha nāma
dos variedades distintas. — CC Madhya-līlā 24.286
dvi-vidha
de dos — CC Ādi-līlā 1.64
dos clases — CC Ādi-līlā 2.97, CC Ādi-līlā 2.98, CC Ādi-līlā 4.46, CC Madhya-līlā 23.50
de dos clases — CC Madhya-līlā 25.259
dos clases — CC Antya-līlā 6.76
dvi-vidha prakāśe
dos clases de manifestaciones — CC Madhya-līlā 20.167
dvi-vidha śṛṅgāra
dos tipos de amor conyugal — CC Madhya-līlā 23.62
evaṁ-vidha māna
ese tipo de orgullo egoísta — CC Madhya-līlā 14.138
mat-vidha
de personas como yo — CC Antya-līlā 1.138
pañca-vidha mukti
cinco tipos de liberación — CC Madhya-līlā 9.257
nava-vidha
nueve clases — CC Madhya-līlā 6.190
nava-vidhā
nueve procesos — CC Madhya-līlā 15.107
nānā-vidha
diversos tipos — CC Madhya-līlā 8.141
varios tipos de — CC Madhya-līlā 14.26
pañca-vidha
cinco clases de — CC Madhya-līlā 3.46
cinco clases — CC Madhya-līlā 9.267
pañca-vidha rasa
cinco tipos de melosidades — CC Madhya-līlā 23.53
pañca-vidhā-ākāra
cinco tipos. — CC Madhya-līlā 24.28
ṣaṭ-vidha prakāra
seis clases — CC Madhya-līlā 20.245
tri-vidha prakāra
tres manifestaciones distintas. — CC Madhya-līlā 20.250
tres variedades — CC Madhya-līlā 24.89
tres clases. — CC Antya-līlā 2.3
tri-vidha prakāśe
tres clases de manifestación. — CC Madhya-līlā 20.157