Skip to main content

Word for Word Index

vibudha-adhamam
el más bajo de todos los semidioses. — Śrīmad-bhāgavatam 4.19.15
vibudha-adhipatyam
el control supremo sobre el reino de los semidioses — Śrīmad-bhāgavatam 2.7.18
vibudha-agrya
de los devotos (que son los mejores entre los eruditos) — Śrīmad-bhāgavatam 3.15.26
vibudha-anucarāḥ
los acompañantes de los habitantes del cielo — Śrīmad-bhāgavatam 3.33.19
vibudha-anugaiḥ
seguido de su séquito — Śrīmad-bhāgavatam 4.24.24-25
vibudha-anugāḥ
los kinnarasŚrīmad-bhāgavatam 5.5.21-22
vibudha-anīkam
a la gran multitud de semidioses, encabezados por el Señor Brahmā y el Señor Śiva — Śrīmad-bhāgavatam 8.4.26
vibudha-itarāḥ
los demonios (los que no son semidioses) — Śrīmad-bhāgavatam 8.22.6-7
vibudha-matiḥ
Āgnīdhra, que tenía la inteligencia de los semidioses — Śrīmad-bhāgavatam 5.2.17
vibudha-yūtha-patīn
los jefes de los grupos de semidioses — Śrīmad-bhāgavatam 5.25.7
vibudha-upama
parecidos a los semidioses — Śrīmad-bhāgavatam 5.20.3-4
vibudha-uttama
devotos excelsos — Śrīmad-bhāgavatam 6.2.32
vibudha-vadhūm
a la muchacha celestial — Śrīmad-bhāgavatam 5.2.17
vibudha
de los sabios sumamente eruditos — Śrīmad-bhāgavatam 3.8.4
de los trascendentalmente eruditos — Śrīmad-bhāgavatam 3.13.26
semidioses — Śrīmad-bhāgavatam 4.1.23, Śrīmad-bhāgavatam 4.1.29
eruditos — Śrīmad-bhāgavatam 4.24.12
de los semidioses, que están en el plano de la modalidad de la bondad — Śrīmad-bhāgavatam 6.7.12
de los semidioses — Śrīmad-bhāgavatam 8.10.50
vibudha-ādiṣu
entre los semidioses — Śrīmad-bhāgavatam 3.9.19
vibudha-ṛṣabham
el príncipe de los semidioses — Śrīmad-bhāgavatam 3.24.26
vibudha-āyuṣā
con una duración de vida como la de Brahmā — Śrīmad-bhāgavatam 5.16.4
vibudha-ādayaḥ
los grandes semidioses — Śrīmad-bhāgavatam 5.16.20-21
vibudha-īśvarāḥ
todos los semidioses (como el Sol, la Luna, Venus, Marte y Júpiter, que se encargan de diversas actividades para el bien del mundo) — Śrīmad-bhāgavatam 6.4.45
vibudha-ṛṣabhāḥ
todos los grandes semidioses — Śrīmad-bhāgavatam 6.9.19
¡oh, tú, el mejor de los inteligentes semidioses! — Śrīmad-bhāgavatam 6.9.48
vibudha-ṛṣabhān
a los jefes de los semidioses. — Śrīmad-bhāgavatam 6.10.23
vibudha-śreṣṭhāḥ
¡oh, ustedes, los mejores entre las personas sabias! — Śrīmad-bhāgavatam 7.4.25-26
vibudha-śreṣṭha
¡oh, tú, el mejor de todos los semidioses! — Śrīmad-bhāgavatam 8.12.38