Skip to main content

Word for Word Index

viṣaya-abhilāṣaḥ
deseo de disfrute material de los sentidos — Śrīmad-bhāgavatam 5.7.11
viṣaya-artānām
que están deseosas de disfrutar del mundo material — Śrīmad-bhāgavatam 8.5.47
avagata-viṣaya-vaitathyaḥ
cobrar conciencia de la inutilidad de disfrutar de la complacencia material de los sentidos — Śrīmad-bhāgavatam 5.14.10
viṣaya-ātma-keṣu
adictos en exceso al disfrute de los sentidos — Śrīmad-bhāgavatam 7.6.17-18
viṣaya-lālasaḥ
encontrar felicidad en los objetos de los sentidos — Śrīmad-bhāgavatam 4.7.44
viṣaya-sukha
de la felicidad material — Śrīmad-bhāgavatam 6.9.39
viṣaya-tīkṣṇatām
el carácter cortante del disfrute material — Śrīmad-bhāgavatam 6.5.41
viṣaya-tṛṣaḥ
ansiosos de disfrutar de los sentidos — Śrīmad-bhāgavatam 6.16.38
viṣaya-upapādanaiḥ
con actividades que producen objetos para el disfrute de los sentidos. — Śrīmad-bhāgavatam 7.7.38
viṣaya-uparaktaḥ
apegada a la felicidad material, la complacencia de los sentidos — Śrīmad-bhāgavatam 5.11.5
viṣaya-viṣa
del disfrute material, que es como veneno — Śrīmad-bhāgavatam 5.3.14
viṣaya
en medio — Śrīmad-bhāgavatam 1.8.13
disfrute material — Śrīmad-bhāgavatam 2.2.37
en cuestión de — Śrīmad-bhāgavatam 3.33.1
felicidad material — Śrīmad-bhāgavatam 4.7.28
los objetos de los sentidos — Śrīmad-bhāgavatam 4.22.30, Śrīmad-bhāgavatam 7.15.46
a lugares — Śrīmad-bhāgavatam 4.25.45
asuntos materiales — Śrīmad-bhāgavatam 5.1.22
complacencia de los sentidos — Śrīmad-bhāgavatam 5.1.37
del contacto con la complacencia de los sentidos — Śrīmad-bhāgavatam 5.14.34
viṣaya-ātmabhiḥ
absortos en necesidades materiales — Śrīmad-bhāgavatam 1.15.47-48
viṣaya-ātmakaḥ
adicto a la complacencia de los sentidos — Śrīmad-bhāgavatam 4.28.6