Skip to main content

Word for Word Index

durlabha viśvāsa
Durlabha Viśvāsa — CC Ādi-līlā 12.59
dṛḍha viśvāsa
fe firme — CC Ādi-līlā 11.25
ekete viśvāsa
fe en uno — CC Ādi-līlā 5.176
ithe viśvāsa
fe en todos estos discursos. — CC Antya-līlā 19.109
kamalākānta viśvāsa
Kamalākānta Viśvāsa — CC Ādi-līlā 12.28
viśvāsa karaha
cree — CC Madhya-līlā 9.195
karaha viśvāsa
simplemente créelo. — CC Antya-līlā 2.138
viśvāsa kari’
creyendo en Mí — CC Madhya-līlā 4.161
con fe firme — CC Madhya-līlā 8.308
con fe — CC Antya-līlā 14.11
kari’ sudṛḍha viśvāsa
con una fe firme en esa conclusión — CC Madhya-līlā 25.279
viśvāsa kariyā
con fe y confianza — CC Antya-līlā 2.171
creyendo — CC Antya-līlā 3.228
tened fe — CC Antya-līlā 16.62
con plena fe. — CC Antya-līlā 19.106
kariyā viśvāsa
con gran fe — CC Antya-līlā 5.45-46
viśvāsa-khānāra
del ministerio de finanzas del gobierno — CC Antya-līlā 13.91
viśvāsa-maya
mezclado con confianza. — CC Madhya-līlā 19.222
nāhika viśvāsa
no hay fe. — CC Antya-līlā 5.117
viśvāsa-rāmadāsa
Rāmadāsa Viśvāsa — CC Antya-līlā 13.91
tāṅhāra viśvāsa
su fe — CC Antya-līlā 16.48
vaiṣṇava-viśvāsa
la fe de los vaiṣṇavas. — CC Madhya-līlā 9.152
viśvāsa
fe — CC Ādi-līlā 5.173, CC Ādi-līlā 7.95-96, CC Ādi-līlā 8.61, CC Ādi-līlā 17.309, CC Madhya-līlā 22.62
Kamalākānta Viśvāsa — CC Ādi-līlā 12.37
fe. — CC Madhya-līlā 6.231
fe — CC Madhya-līlā 7.111, CC Madhya-līlā 9.196, CC Antya-līlā 3.261
convicción — CC Madhya-līlā 13.208
secretario — CC Madhya-līlā 16.169
el secretario — CC Madhya-līlā 16.170, CC Madhya-līlā 16.178
al secretario — CC Madhya-līlā 16.194
secretario. — CC Antya-līlā 13.91
viśvāsa-ābhāsa
tenue reflejo de fe. — CC Ādi-līlā 5.173