Skip to main content

Word for Word Index

veda-mayam
personificación de los VedasŚrīmad-bhāgavatam 3.13.44
plenamente versados en el conocimiento védico — Śrīmad-bhāgavatam 5.20.11
sarva-veda-mayam
al objeto supremo de todo el conocimiento védico — Śrīmad-bhāgavatam 9.18.48
veda-mayaḥ
la personalidad de la sabiduría védica — Śrīmad-bhāgavatam 3.8.15
sarva-veda-mayaḥ
la esencia de todo conocimiento védico — Śrīmad-bhāgavatam 7.11.7
versado en todo el conocimiento védico — Śrīmad-bhāgavatam 7.11.18-20
veda-mayena
bajo la completa sabiduría védica — Śrīmad-bhāgavatam 3.9.43
veda-mārgān
todos los Vedas. — Śrīmad-bhāgavatam 2.7.12
na veda
nunca experimentado — Śrīmad-bhāgavatam 2.3.23
no entiende — Śrīmad-bhāgavatam 5.13.19
no conoce — Śrīmad-bhāgavatam 6.1.49
no sé cómo sucede. — Śrīmad-bhāgavatam 8.7.32
nija-veda-pathāt
de su propia senda, recomendada por los VedasŚrīmad-bhāgavatam 5.26.15
veda-nirmite
recomendada en los VedasŚrīmad-bhāgavatam 7.15.56
veda-niṣiddha
prohibidos en los VedasCC Madhya-līlā 19.146
veda-paratantra
sujeta a las reglas de los Vedas. — CC Madhya-līlā 10.137
veda-pravartaka
el que sabe hablar con la autoridad de los VedasCC Antya-līlā 5.140
āyuḥ-veda-pravartakaḥ
que inauguró la ciencia médica, el Āyur VedaŚrīmad-bhāgavatam 9.17.4
veda-purāṇa
los Vedas y los PurāṇasCC Ādi-līlā 17.155
las Escrituras védicas y los Purāṇas (suplementos de las Escrituras védicas). — CC Madhya-līlā 20.122
Escrituras védicas — CC Madhya-līlā 20.129
veda-purāṇe
en los Vedas y PurāṇasCC Ādi-līlā 17.160
en los Vedas y los PurāṇasCC Madhya-līlā 6.139
veda-purāṇete
los Vedas y los PurāṇasCC Madhya-līlā 9.194
veda-vāda-ratāḥ
supuestos seguidores de los VedasBg. 2.42-43
sarva-veda
de todo el conocimiento védico — Śrīmad-bhāgavatam 9.8.7
todas las Escrituras védicas — CC Madhya-līlā 6.174
todas las Escrituras védicas — CC Madhya-līlā 24.315
de todas las Escrituras védicas — CC Madhya-līlā 25.145
sarva-veda-sūtre
en todos los aforismos del Vedānta-sūtraCC Ādi-līlā 7.131
veda-smṛtiḥ
Vedasmṛti — Śrīmad-bhāgavatam 5.19.17-18
veda-stuti
las oraciones védicas — CC Ādi-līlā 4.26
veda-sāra
totalmente correcto. — CC Ādi-līlā 16.49
veda-sṛṣṭe
explicadas en los VedasŚrīmad-bhāgavatam 7.9.47
veda-taroḥ
del árbol de deseo de los VedasŚrīmad-bhāgavatam 1.3.21
veda-uktaiḥ
como se indica en las Escrituras védicas — Śrīmad-bhāgavatam 7.15.67
veda
sabe — Bg. 2.21, Bg. 2.29, Śrīmad-bhāgavatam 1.5.20
sé — Bg. 4.5, Bg. 7.26, Śrīmad-bhāgavatam 1.14.7
conoce — Bg. 7.26, Bg. 15.1, Śrīmad-bhāgavatam 1.8.29, Śrīmad-bhāgavatam 1.9.16, Śrīmad-bhāgavatam 1.9.19, CC Madhya-līlā 2.18, CC Madhya-līlā 20.147-148, Īśo 11, Īśo 14
puede conocer — Śrīmad-bhāgavatam 1.3.38