Skip to main content

Word for Word Index

bhakta kṛpā-vaśe
endeudado por el servicio devocional de un devoto — CC Madhya-līlā 16.144
bhakti-vaśe
sintiéndose endeudado por el servicio devocional — CC Madhya-līlā 5.123
por la fuerza del servicio devocional — CC Madhya-līlā 24.312
bhāgya-vaśe
por buena fortuna — CC Antya-līlā 17.45
prema-vaśe
por estar dominado por el amor — CC Madhya-līlā 4.40
ṣaṭ-vargera vaśe
bajo el control de los seis tipos de cambios corporales — CC Antya-līlā 5.80
vaśe
totalmente subyugados — Bg. 2.61
bajo el control de — Śrīmad-bhāgavatam 1.6.7
bajo su control — Śrīmad-bhāgavatam 3.17.19
bajo el control — Śrīmad-bhāgavatam 3.29.44, Śrīmad-bhāgavatam 5.17.22-23, Śrīmad-bhāgavatam 6.3.12, Śrīmad-bhāgavatam 6.12.8, Śrīmad-bhāgavatam 9.19.23
bajo control — Śrīmad-bhāgavatam 5.18.26, Śrīmad-bhāgavatam 9.4.66
bajo el dominio — Śrīmad-bhāgavatam 6.3.1
bajo el control. — Śrīmad-bhāgavatam 10.9.19
subordinado — CC Madhya-līlā 13.151
viéndose obligado — CC Madhya-līlā 17.100
bajo el control. — CC Madhya-līlā 17.203
bajo el control — CC Madhya-līlā 20.157
yat-vaśe
bajo el control de ese tiempo — Śrīmad-bhāgavatam 1.9.14
bajo cuyo control — Śrīmad-bhāgavatam 5.20.28