Skip to main content

Word for Word Index

karma-vaśam
subyugada por las actividades fruitivas — Śrīmad-bhāgavatam 5.5.6
kāma-vaśam
bajo la influencia de los deseos de disfrute — Śrīmad-bhāgavatam 9.10.27
vaśam
control — Bg. 6.26
siendo llevado por — Śrīmad-bhāgavatam 1.8.47
bajo control. — Śrīmad-bhāgavatam 3.27.5
bajo el control de — Śrīmad-bhāgavatam 3.30.17
bajo el control — Śrīmad-bhāgavatam 4.11.32, Śrīmad-bhāgavatam 5.2.6, Śrīmad-bhāgavatam 6.1.61
bajo control — Śrīmad-bhāgavatam 7.8.7, Śrīmad-bhāgavatam 8.15.33
su control — Śrīmad-bhāgavatam 7.8.54
víctima — Śrīmad-bhāgavatam 8.12.27
īśvara-vaśam
bajo el control del Señor Supremo — Śrīmad-bhāgavatam 1.13.41
vaśam ānīya
someter a su dominio — Śrīmad-bhāgavatam 7.4.5-7