Skip to main content

Word for Word Index

vatsa-yūtha-gatam
cuando el demonio se mezcló con todos los demás terneros — Śrīmad-bhāgavatam 10.11.42
guṇa-vatsa-snuta-udhāḥ
la Tierra, volviéndose como una vaca cuyas ubres derramaban leche al ver las buenas cualidades que Gaya mostraba en el gobierno de sus súbditos. — Śrīmad-bhāgavatam 5.15.10
vatsa-kulam
el grupo de terneros — Śrīmad-bhāgavatam 10.11.46
vatsa-pāla-miṣeṇa
con las formas de los pastorcillos y terneros — Śrīmad-bhāgavatam 10.13.27
mṛta-vatsā
aquel cuyo hijo está muerto — Śrīmad-bhāgavatam 1.7.47
vatsa-padam
como si pasasen sobre la pequeña huella de un ternero — Śrīmad-bhāgavatam 10.1.5-7
vatsa-paḥ
cuidar de los terneros — Śrīmad-bhāgavatam 10.13.27
vatsa-peṣu
junto con todos los niños que cuidaban de los terneros — Śrīmad-bhāgavatam 10.13.12
vatsa-puraḥsaraḥ
llevando ante sí sus respectivos terneros — Śrīmad-bhāgavatam 10.12.1
vatsa-pālakau
como si cuidasen de los terneros — Śrīmad-bhāgavatam 10.11.45
vatsa-pālakān
a todos los pastorcillos y terneros — Śrīmad-bhāgavatam 10.13.4
vatsa-pālau
para cuidar de los terneros — Śrīmad-bhāgavatam 10.11.37
vatsa-pālāḥ
tanto los terneros como los niños que los cuidaban — Śrīmad-bhāgavatam 10.13.46
vayasya-vatsa-pān
a los pastorcillos y a los terneros — Śrīmad-bhāgavatam 10.12.1
vatsa-pān
y los pastorcillos que cuidaban de los terneros — Śrīmad-bhāgavatam 10.13.15
vatsa-rūpiṇam
adoptar la forma de un ternero — Śrīmad-bhāgavatam 10.11.42
vatsa-upaskara-sampadām
con hermosos terneros — Śrīmad-bhāgavatam 9.4.33-35
vatsa
mi querido hijo — Śrīmad-bhāgavatam 1.18.40, Śrīmad-bhāgavatam 2.5.9
¡oh, mi querido hijo! — Śrīmad-bhāgavatam 3.6.38
mi querido hijo — Śrīmad-bhāgavatam 3.8.9, Śrīmad-bhāgavatam 4.11.7, Śrīmad-bhāgavatam 7.5.4, Śrīmad-bhāgavatam 9.18.39, Śrīmad-bhāgavatam 9.18.42
mi querido Vidura — Śrīmad-bhāgavatam 3.8.28
mi querida hija — Śrīmad-bhāgavatam 3.22.25
¡oh, querido hijo mío! — Śrīmad-bhāgavatam 3.24.14
¡oh, querido Vidura! — Śrīmad-bhāgavatam 3.33.22
mi querido niño — Śrīmad-bhāgavatam 4.8.11, Śrīmad-bhāgavatam 4.8.22, Śrīmad-bhāgavatam 9.6.31
hijo mío — Śrīmad-bhāgavatam 4.11.34
mi querido muchacho — Śrīmad-bhāgavatam 5.1.14
querido hijo mío — Śrīmad-bhāgavatam 5.4.4
¡oh, mi querido ciervo! — Śrīmad-bhāgavatam 5.8.14
¡oh, querido hijo! — Śrīmad-bhāgavatam 7.5.9
¡oh, Mi querido hijo! — Śrīmad-bhāgavatam 8.23.9
¡oh, hijo Mío! — Śrīmad-bhāgavatam 9.8.28
terneros — CC Ādi-līlā 2.31, CC Madhya-līlā 21.20
vatsa-ādi
con terneros, vasijas y ordeñadores — Śrīmad-bhāgavatam 4.18.27
vatsa-vatyaḥ
con si fuesen terneros recién nacidos — Śrīmad-bhāgavatam 10.13.31
śrī-vatsa-ādibhiḥ
como Śrīvatsa — CC Madhya-līlā 20.337