Skip to main content

Word for Word Index

giraḥ aṅga-vat
voces idénticas a las suyas — Śrīmad-bhāgavatam 10.13.19
parama-aṇu-vat
como átomos — Śrīmad-bhāgavatam 3.11.41
aṇu-vat
como un átomo — Śrīmad-bhāgavatam 5.25.12
baka-vat
como Bakāsura — Śrīmad-bhāgavatam 10.12.24
bala-vat
fuerte — Bg. 6.34
bhasma-vat
o cenizas — Śrīmad-bhāgavatam 7.15.37
bhrātṛ-vat
como un hermano — Śrīmad-bhāgavatam 7.4.31-32
ku-bhārya-vat
igual que una persona casada con una mujer contaminada — Śrīmad-bhāgavatam 6.5.15
śvāsa-vat bhāti paśyata
miren cómo su aliento se parece a — Śrīmad-bhāgavatam 10.12.23
bhīta-vat
como si tuviese mucho miedo — Śrīmad-bhāgavatam 10.9.9
bāla-vat
como un niño — Śrīmad-bhāgavatam 3.18.24, Śrīmad-bhāgavatam 7.13.10
como un niño. — Śrīmad-bhāgavatam 6.15.6
como un niño cualquiera — Śrīmad-bhāgavatam 10.11.7
taila-yantra-cakra-vat
como la rueda de un molino de aceite — Śrīmad-bhāgavatam 5.21.13
chidra-vat
como el cielo — Śrīmad-bhāgavatam 4.31.20
tal como el espacio — Śrīmad-bhāgavatam 7.7.38
sva-citta-vat
como Su propio corazón — CC Madhya-līlā 12.1
deva-datta-vat
como un ser humano común, forzado por los frutos de sus actividades — Śrīmad-bhāgavatam 6.9.35
daṇḍa-vat
como una vara — Śrīmad-bhāgavatam 4.1.24, Śrīmad-bhāgavatam 6.4.40, Śrīmad-bhāgavatam 6.19.10
como un bastón — Śrīmad-bhāgavatam 6.9.29-30
cayendo como un bastón — Śrīmad-bhāgavatam 8.17.5
como una vara — CC Madhya-līlā 3.140, CC Madhya-līlā 8.19
derechos como varas — CC Madhya-līlā 10.48
como varas — CC Madhya-līlā 19.46
daṇḍa-vat hailā
se tendió en el suelo ofreciendo reverencias — CC Madhya-līlā 10.118
paḍe daṇḍa-vat hañā
se postra, tendiéndose derecho como una vara. — CC Madhya-līlā 24.271
deva-vat
tal como una personalidad divina — Śrīmad-bhāgavatam 1.13.14
como los semidioses. — Śrīmad-bhāgavatam 4.9.60
dhana-vat
rico — Śrīmad-bhāgavatam 4.23.33
dhanada-vat
como Kuvera — Śrīmad-bhāgavatam 3.23.39
doṣa-vat
como algo malo — Bg. 18.3
druma-vat
como árboles (como los monos, que saltan de rama en rama, el alma condicionada transmigra de un cuerpo a otro) — Śrīmad-bhāgavatam 5.14.32
duḥkha-vat
exactamente como la infelicidad o la aflicción — CC Madhya-līlā 24.169
dviṣat-vat
como a un enemigo — CC Madhya-līlā 10.145
dāru-yantra-vat
como una marioneta. — Śrīmad-bhāgavatam 10.11.7
dāsa-vat
como un humilde sirviente — Śrīmad-bhāgavatam 7.4.31-32
como un sirviente — Śrīmad-bhāgavatam 7.5.35
muy humildemente, como un esclavo — Śrīmad-bhāgavatam 7.12.1
actuando como esclava. — Śrīmad-bhāgavatam 9.18.29
dāva-vat
exactamente como un incendio abrasador en el bosque — Śrīmad-bhāgavatam 5.14.15