Skip to main content

Word for Word Index

acetana-vat
casi inconscientes — CC Madhya-līlā 14.134
alaṅkāra-vat
con ornamentos (metáforas, símiles, etc.) — CC Ādi-līlā 16.71
avikāra-vat
sin cambio. — CC Madhya-līlā 24.72
sva-citta-vat
como Su propio corazón — CC Madhya-līlā 12.1
daṇḍa-vat
como una vara — CC Madhya-līlā 3.140, CC Madhya-līlā 8.19
derechos como varas — CC Madhya-līlā 10.48
como varas — CC Madhya-līlā 19.46
daṇḍa-vat hailā
se tendió en el suelo ofreciendo reverencias — CC Madhya-līlā 10.118
paḍe daṇḍa-vat hañā
se postra, tendiéndose derecho como una vara. — CC Madhya-līlā 24.271
duḥkha-vat
exactamente como la infelicidad o la aflicción — CC Madhya-līlā 24.169
dviṣat-vat
como a un enemigo — CC Madhya-līlā 10.145
rāmāḥ iti-vat
de ese modo, con un rāma se indican muchos rāmas. — CC Madhya-līlā 24.151
mala-vat
como excremento — Śrīmad-bhāgavatam 5.14.43, CC Madhya-līlā 23.25
como excremento — CC Antya-līlā 6.137
punar-ukta-vat
de repetición de la misma palabra — CC Ādi-līlā 16.73
pūrva-vat
como antes — Śrīmad-bhāgavatam 3.9.22, Śrīmad-bhāgavatam 5.10.6, Śrīmad-bhāgavatam 6.5.34, Śrīmad-bhāgavatam 8.22.14, Śrīmad-bhāgavatam 10.3.52, Śrīmad-bhāgavatam 10.4.1, CC Madhya-līlā 14.245
como anteriormente — Śrīmad-bhāgavatam 6.19.22, CC Madhya-līlā 25.223
como antes — CC Madhya-līlā 8.8, CC Madhya-līlā 20.348, CC Antya-līlā 8.83, CC Antya-līlā 15.58, CC Antya-līlā 16.4
como anteriormente — CC Madhya-līlā 8.10, CC Antya-līlā 7.3, CC Antya-līlā 7.72, CC Antya-līlā 10.104, CC Antya-līlā 10.104, CC Antya-līlā 10.105, CC Antya-līlā 13.119, CC Antya-līlā 18.8
como antes se hizo — CC Madhya-līlā 9.7-8
como el año anterior — CC Madhya-līlā 16.48, CC Madhya-līlā 16.49, CC Madhya-līlā 16.54, CC Madhya-līlā 16.69
como se mencionó antes — CC Madhya-līlā 24.162
como en el pasado — CC Antya-līlā 6.242, CC Antya-līlā 12.42, CC Antya-līlā 12.43, CC Antya-līlā 12.61, CC Antya-līlā 12.61
as before — CC Antya-līlā 15.59
unmattaka-vat
como los que se han vuelto locos — CC Madhya-līlā 25.130
unmāda-vat
como un loco — CC Ādi-līlā 7.94, CC Madhya-līlā 23.41, CC Madhya-līlā 25.141, CC Antya-līlā 3.179
como un loco — CC Madhya-līlā 9.262
vat
como — Śrīmad-bhāgavatam 4.9.20-21, Śrīmad-bhāgavatam 4.22.39, Śrīmad-bhāgavatam 4.29.54, Śrīmad-bhāgavatam 4.29.54, Śrīmad-bhāgavatam 4.29.54, Śrīmad-bhāgavatam 5.5.29, Śrīmad-bhāgavatam 6.17.30, Śrīmad-bhāgavatam 7.15.63, Śrīmad-bhāgavatam 8.6.20, CC Madhya-līlā 22.163, CC Madhya-līlā 22.163
como si — CC Madhya-līlā 14.197
ākāśa-vat
como el cielo — CC Madhya-līlā 25.130