Skip to main content

Word for Word Index

abhīru-vat
sin temor. — Śrīmad-bhāgavatam 1.14.12
abhīta-vat
sin temor — Śrīmad-bhāgavatam 7.8.6
adharma-vat
considerándolas irreligiosas — Śrīmad-bhāgavatam 7.15.12
durga-adhva-vat
como un camino que es muy difícil de recorrer — Śrīmad-bhāgavatam 5.14.1
adhīra-vat
estando demasiado impaciente — Śrīmad-bhāgavatam 4.25.32
agni-vat
un fuego — Śrīmad-bhāgavatam 7.11.33-34
como el fuego — Śrīmad-bhāgavatam 10.11.50
agraja-vat
como tus hermanos mayores — Śrīmad-bhāgavatam 9.18.42
ahi-vat
como una cobra — Śrīmad-bhāgavatam 3.1.37
akṛta-artha-vat
insatisfecho, pobre y hambriento — Śrīmad-bhāgavatam 9.9.26-27
taila-yantra-akṣa-vat
como el eje de un molino de aceite — Śrīmad-bhāgavatam 5.21.14
ali-vat
como abejas — Śrīmad-bhāgavatam 3.15.49
amṛta-vat
como néctar — Śrīmad-bhāgavatam 5.9.11
andha-vat
como ilusión — Śrīmad-bhāgavatam 5.14.21
anta-vat
perecedero. — Śrīmad-bhāgavatam 4.9.31
ādi-anta-vat
todo lo material tiene un principio y un fin — Śrīmad-bhāgavatam 5.10.11
antaḥ-āmiṣa-gandha-vat
es como el olor a carne que viene de dentro. — Śrīmad-bhāgavatam 10.12.23
anātha-vat
pareciendo haber quedado sin amo — Śrīmad-bhāgavatam 1.17.1
como si no hubiese nadie para protegerles — Śrīmad-bhāgavatam 6.11.2-3
como si no tuviese quien la protegiera. — Śrīmad-bhāgavatam 8.16.1
del mismo modo que una mujer sin protector — Śrīmad-bhāgavatam 9.9.33
apūrva-vat
sin precedentes — Śrīmad-bhāgavatam 3.23.36-37
como nunca antes había sido. — Śrīmad-bhāgavatam 10.13.26
arka-vat
como el sol. — Śrīmad-bhāgavatam 4.8.38
como el Sol. — Śrīmad-bhāgavatam 7.13.22
artha-vat vacaḥ
las oraciones, que estaban llenas de significado — Śrīmad-bhāgavatam 4.20.34
artha-vat
con significado claro. — Śrīmad-bhāgavatam 4.24.16
llenas de significado — Śrīmad-bhāgavatam 6.18.22
prāṇa-artha-vat
para el que tiene vida o dinero — Śrīmad-bhāgavatam 7.13.33
koṣa-paricchada-asi-vat
como una espada cortante en una funda suave — Śrīmad-bhāgavatam 10.6.9
ati-guṇa-vat
preparado con gran opulencia y con toda clase de sabores — Śrīmad-bhāgavatam 8.16.51-52
aurasa-vat
como si fuesen sus hijos — Śrīmad-bhāgavatam 5.2.1
avivarūtha-vat
como ovejas — Śrīmad-bhāgavatam 1.18.43
śmaśāna-vat aśivatamāyām
como un inauspicioso cementerio o camposanto — Śrīmad-bhāgavatam 5.14.1
giraḥ aṅga-vat
voces idénticas a las suyas — Śrīmad-bhāgavatam 10.13.19
parama-aṇu-vat
como átomos — Śrīmad-bhāgavatam 3.11.41
aṇu-vat
como un átomo — Śrīmad-bhāgavatam 5.25.12
baka-vat
como Bakāsura — Śrīmad-bhāgavatam 10.12.24
bhasma-vat
o cenizas — Śrīmad-bhāgavatam 7.15.37
bhrātṛ-vat
como un hermano — Śrīmad-bhāgavatam 7.4.31-32