Skip to main content

Word for Word Index

vāsudeva-amṛta-prada
el que dio néctar a Vāsudeva — CC Madhya-līlā 7.150
vāsudeva-kalā anantaḥ
la expansión plenaria del Señor Kṛṣṇa conocida con el nombre de Anantadeva, Saṅkarṣaṇa Ananta, la omnipresente encarnación del Señor Supremo — Śrīmad-bhāgavatam 10.1.24
vasudeva-anuja
de los hermanos menores de Vasudeva — Śrīmad-bhāgavatam 9.24.25
vāsudeva-anumoditaḥ
confirmado por el Señor Śrī Kṛṣṇa — Śrīmad-bhāgavatam 1.9.49
vāsudeva-aṁśam
una encarnación de Vāsudeva, la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 9.15.14
vāsudeva-aṁśaḥ
una expansión de Vāsudeva — Śrīmad-bhāgavatam 6.6.8
la encarnación del Señor Vāsudeva — Śrīmad-bhāgavatam 9.17.4
vāsudeva-aṅghri
los pies de loto del Señor — Śrīmad-bhāgavatam 1.15.29
vāsudeva datta
Vāsudeva Datta — CC Ādi-līlā 10.41
Vāsudeva Datta — CC Madhya-līlā 10.81, CC Madhya-līlā 11.87
vāsudeva-datta
Vāsudeva Datta — CC Madhya-līlā 14.98
Vāsudeva Datta — CC Antya-līlā 10.9-11
vāsudeva dattera
de Vāsudeva Datta — CC Ādi-līlā 12.57
vāsudeva-dattera
de Vāsudeva Datta — CC Madhya-līlā 15.93
de Vāsudeva Datta — CC Antya-līlā 6.161, CC Antya-līlā 10.121
vasudeva-devakīra
de Vasudeva y Devakī — CC Madhya-līlā 19.196
vasudeva-gehe
en la casa de Vasudeva — Śrīmad-bhāgavatam 3.2.16
vāsudeva ghoṣa
Vāsudeva Ghosh — CC Ādi-līlā 10.118
vāsudeva-ghoṣa
Vāsudeva Ghoṣa — CC Madhya-līlā 13.43
vasudeva-gṛhe
en la casa de Vasudeva (que sería el padre de Kṛṣṇa cuando el Señor descendiese) — Śrīmad-bhāgavatam 10.1.23
vāsudeva-gṛhe
a la casa de Vāsudeva Datta — CC Madhya-līlā 16.206
vāsudeva-kathā
temas relacionados con la Personalidad de Dios, Vāsudeva — Śrīmad-bhāgavatam 3.13.1
vāsudeva-kathā-praśnaḥ
preguntas acerca de los pasatiempos y características de Vāsudeva, Kṛṣṇa — Śrīmad-bhāgavatam 10.1.16
vāsudeva-kathāyām
en escuchar acerca de los temas que tratan de Vāsudeva, Kṛṣṇa — Śrīmad-bhāgavatam 10.1.15
vāsudeva-ukta-kāriṇaḥ
que siempre están dispuestos a cumplir las órdenes del Señor Vāsudeva (por ser acompañantes personales del Señor Viṣṇu que han obtenido la liberación de sālokya) — Śrīmad-bhāgavatam 6.1.37
vāsudeva nistāra
liberar a Vāsudeva. — CC Madhya-līlā 25.248
vāsudeva-nāma
de nombre Vāsudeva — CC Madhya-līlā 7.136
vasudeva-nārada-saṁvādam
en la conversación entre Vasudeva y Nārada — Śrīmad-bhāgavatam 5.4.11-12
vāsudeva-parāyaṇaḥ
el que es devoto del Señor Kṛṣṇa. — Śrīmad-bhāgavatam 4.24.74
sencillamente ser un devoto del Señor Vāsudeva. — Śrīmad-bhāgavatam 8.16.49
vasudeva-pracoditaḥ
inspirado por Vasudeva. — Śrīmad-bhāgavatam 10.8.1
śrī-vāsudeva-priyaḥ
muy querido a Śrī Vāsudeva Datta Ṭhākura — CC Antya-līlā 6.263
vāsudeva-uddhāra
dar liberación a Vāsudeva — CC Madhya-līlā 7.150
vasudeva-vacaḥ
las palabras de Vasudeva en Mathurā — Śrīmad-bhāgavatam 10.7.33
vasudeva
vasudeva — Śrīmad-bhāgavatam 4.3.23
el padre de Kṛṣṇa — CC Ādi-līlā 13.59
vasudeva-ādyāḥ
encabezados por Vasudeva — Śrīmad-bhāgavatam 10.1.62-63
vasudeva-śabditam
llamada vasudevaCC Ādi-līlā 4.66
vāsudeva-vimocana
y liberando al brāhmaṇa leproso llamado Vāsudeva. — CC Madhya-līlā 7.151
vāsudeva
en relación con Vāsudeva — Śrīmad-bhāgavatam 1.2.16