Skip to main content

Word for Word Index

prabhure vasāilā
invitó al Señor a sentarse — CC Antya-līlā 11.53
rājāre vasāilā
hizo sentarse al rey — CC Madhya-līlā 16.107
sthāne vasāilā
hicieron sentarse — CC Antya-līlā 2.48-49
upare vasāilā
hizo sentar en lo alto. — CC Antya-līlā 6.64
vasāilā
Le hizo sentar — CC Ādi-līlā 7.65
hizo sentar — CC Ādi-līlā 16.30
dio un asiento — CC Ādi-līlā 17.144
hizo sentarse — CC Madhya-līlā 11.132, CC Madhya-līlā 11.199, CC Antya-līlā 11.81, CC Antya-līlā 15.92
hizo sentarse. — CC Madhya-līlā 12.130, CC Antya-līlā 2.129
hizo sentarse — CC Madhya-līlā 14.39
hicieron sentarse. — CC Madhya-līlā 19.19
sentó — CC Madhya-līlā 19.55
hizo que Sanātana Gosvāmī se sentase. — CC Madhya-līlā 20.54
hizo que Se sentase. — CC Antya-līlā 2.134
hizo sentar — CC Antya-līlā 6.84, CC Antya-līlā 7.6, CC Antya-līlā 17.61