Skip to main content

Word for Word Index

aśuddha-varṇam
pronunciado de forma impura — CC Antya-līlā 3.60
eka-varṇam
absoluto, situado en el plano de la bondad pura — Śrīmad-bhāgavatam 8.5.29
kṛṣṇa-varṇam
repitiendo las sílabas kṛṣ-ṇaCC Ādi-līlā 3.52
cantando las dos sílabas «kṛṣ» y «ṇa»CC Madhya-līlā 6.103
repitiendo las sílabas kṛṣ-naCC Madhya-līlā 11.100
repitiendo las sílabas kṛṣ-ṇaCC Madhya-līlā 20.342
repetir las sílabas kṛṣ-ṇaCC Antya-līlā 20.10
tamāla-varṇam
azulado como el árbol tamālaŚrīmad-bhāgavatam 1.9.33
āditya-varṇam
luminoso como el Sol — Bg. 8.9
varṇam
colores — Bg. 11.24
clasificación de las castas — Śrīmad-bhāgavatam 1.9.26
su identidad original — Śrīmad-bhāgavatam 8.24.48
el color — Śrīmad-bhāgavatam 10.3.20, Śrīmad-bhāgavatam 10.3.20