Skip to main content

Word for Word Index

arha-varya
los muy dignos de adoración — Śrīmad-bhāgavatam 4.22.10
aṁśa-varya
parte principal — CC Ādi-līlā 6.33
gopī-bhāva-varya
la actitud predominante de las gopīs. — CC Madhya-līlā 8.217
bhṛgu-varya
¡oh, tú, el principal de los Bhṛgus! — Śrīmad-bhāgavatam 1.11.32
dvija-varya
los grandes brāhmaṇas nacidos por segunda vez — Śrīmad-bhāgavatam 1.16.1
kuru-varya
¡oh, el mejor de los Kurus! — Śrīmad-bhāgavatam 2.1.34
¡oh, el mejor de los Kurus! — Śrīmad-bhāgavatam 8.4.14
kṣatriya-varya
del más grande de los kṣatriyas (guerreros) — Śrīmad-bhāgavatam 4.10.20
muni-varya
por ti, el gran sabio — Śrīmad-bhāgavatam 1.5.9
¡oh, tú, el mejor de losmunis! — Śrīmad-bhāgavatam 5.2.7
nṛpa-varya
los grandes reyes gobernantes — Śrīmad-bhāgavatam 1.9.41
¡oh, el mejor de los reyes! — Śrīmad-bhāgavatam 4.14.14
rājanya-varya
grandes príncipes de la realeza — Śrīmad-bhāgavatam 1.15.15
sura-varya
¡oh, príncipe de los semidioses! — Śrīmad-bhāgavatam 4.3.13
¡oh, el más grande de todos los suras (semidioses)! — Śrīmad-bhāgavatam 8.22.2
sādhu-varya
¡oh, tú, grande entre los santos! — Śrīmad-bhāgavatam 3.5.4
de ese modo se vuelve el mejor de los caballeros honestos. — CC Madhya-līlā 24.272
varya
el principal — Śrīmad-bhāgavatam 1.19.20
el mejor — Śrīmad-bhāgavatam 4.24.33
del principal — Śrīmad-bhāgavatam 4.29.84
la mejor. — CC Ādi-līlā 4.91
vipra-varya
¡oh, tú, el principal de los brāhmaṇas! — Śrīmad-bhāgavatam 3.5.9
vīra-varya
el mejor de los guerreros — Śrīmad-bhāgavatam 4.21.48