Skip to main content

Word for Word Index

daśa-vāram
diez veces — Śrīmad-bhāgavatam 6.19.10
deva-varam
al Señor Supremo, a quien nadie iguala ni supera — Śrīmad-bhāgavatam 8.5.26
al mejor de los semidioses — Śrīmad-bhāgavatam 8.7.20
adorado por los semidioses — Śrīmad-bhāgavatam 8.24.53
kāma-varam
bendición deseada — Śrīmad-bhāgavatam 4.1.32
la bendición deseada — Śrīmad-bhāgavatam 9.1.22
muni-varam
al mejor de los sabios — Śrīmad-bhāgavatam 3.22.26-27
el mejor de todos los sabios — Śrīmad-bhāgavatam 6.7.2-8
tīrtha-varam
el mejor de los lugares sagrados — Śrīmad-bhāgavatam 3.21.45-47
varam
de lo más respetuoso — Śrīmad-bhāgavatam 1.3.41
mejor — Śrīmad-bhāgavatam 2.1.12
bendición — Śrīmad-bhāgavatam 2.9.21
una bendición — Śrīmad-bhāgavatam 3.3.2
superiores — Śrīmad-bhāgavatam 3.5.37, Śrīmad-bhāgavatam 8.8.23
su esposo — Śrīmad-bhāgavatam 3.14.13
regalos — Śrīmad-bhāgavatam 4.4.8
bendición — Śrīmad-bhāgavatam 4.12.7, Śrīmad-bhāgavatam 4.20.16, Śrīmad-bhāgavatam 4.20.30, Śrīmad-bhāgavatam 4.30.8, Śrīmad-bhāgavatam 4.30.31, Śrīmad-bhāgavatam 6.18.32, Śrīmad-bhāgavatam 7.9.52, Śrīmad-bhāgavatam 7.10.15-17
mejor — Śrīmad-bhāgavatam 4.13.46, Śrīmad-bhāgavatam 6.12.1, CC Madhya-līlā 22.91
esposo — Śrīmad-bhāgavatam 4.27.19
bendición. — Śrīmad-bhāgavatam 4.27.20
por una bendición — Śrīmad-bhāgavatam 5.3.17
más valiosa — Śrīmad-bhāgavatam 5.19.23
esa bendición. — Śrīmad-bhāgavatam 7.10.7
remuneración — Śrīmad-bhāgavatam 7.12.13-14
por novio — Śrīmad-bhāgavatam 8.8.23
un esposo — Śrīmad-bhāgavatam 9.3.29
como esposo de ella — Śrīmad-bhāgavatam 9.15.5-6
husbands. — Śrīmad-bhāgavatam 9.20.15
la bendición (de tener un hijo) — Śrīmad-bhāgavatam 10.3.40
vīra-varam
el gran guerrero — Śrīmad-bhāgavatam 4.23.23