Skip to main content

Word for Word Index

varṇa-abhivyañjakam
que indica la clasificación (brāhmaṇakṣatriyavaiśyaśūdra, etc.) — Śrīmad-bhāgavatam 7.11.35
tat-varṇa-guṇa
cuyo color es el mismo que el de la modalidad de la pasión (rojizo) — Śrīmad-bhāgavatam 5.14.7
varṇa-samāmnāye
en el agregado de todos los alfabetos — Śrīmad-bhāgavatam 7.15.53
varṇa-saṅkaraḥ
población no deseada. — Śrīmad-bhāgavatam 1.18.45
varṇa
casta — Śrīmad-bhāgavatam 1.18.45
castas — Śrīmad-bhāgavatam 2.8.16
de varṇasŚrīmad-bhāgavatam 3.21.52-54
de color — Śrīmad-bhāgavatam 4.30.6
de las letras — Śrīmad-bhāgavatam 6.16.32
el tono de la piel — Śrīmad-bhāgavatam 8.8.9
varṇa-āśrama
la institución de cuatro castas y cuatro órdenes de vida — Śrīmad-bhāgavatam 1.2.13
las cuatro divisiones de niveles sociales y órdenes de cultivo espiritual — Śrīmad-bhāgavatam 3.7.29
el sistema de ocho órdenes sociales — Śrīmad-bhāgavatam 4.14.18
de la civilización ārya de cuatro varṇas y cuatro āśramasŚrīmad-bhāgavatam 7.2.12
relativas a las divisiones específicas materiales y espirituales de varṇa y āśramaŚrīmad-bhāgavatam 7.13.14
varṇa-āśramāṇām
de todas las posiciones y órdenes de vida — Śrīmad-bhāgavatam 1.4.17-18
de los varṇas y āśramasŚrīmad-bhāgavatam 3.22.38
varṇa-āśrama-vatībhiḥ
por los seguidores de la institución de los cuatro varṇas y cuatro āśramasŚrīmad-bhāgavatam 5.19.10
yathā-varṇa-vidhānam
conforme a las distintas castas — Śrīmad-bhāgavatam 5.19.19
varṇa-āśrama-ācāra
las prácticas del sistema de varṇāśramaŚrīmad-bhāgavatam 5.22.4
varṇa-āśrama-vataḥ
por seguir estrictamente los principios de varṇāśramaŚrīmad-bhāgavatam 5.26.30
varṇa-āśrama-ācāra-yutam
basados en los principios de las cuatro divisiones de la sociedad y las cuatro divisiones del progreso espiritual — Śrīmad-bhāgavatam 7.11.2