Skip to main content

Word for Word Index

vatsaka-alpaka-vapuḥ
e idénticos a los tiernos cuerpos de los becerros — Śrīmad-bhāgavatam 10.13.19
bṛhat vapuḥ
un cuerpo enorme — Śrīmad-bhāgavatam 10.12.16
vapuḥ-dharam
personificación. — Śrīmad-bhāgavatam 8.18.29
matsya-vapuḥ-dharam
a la Suprema Personalidad de Dios, que había adoptado la forma de un pez — Śrīmad-bhāgavatam 8.24.15
vapuḥ hariḥ
la encarnación de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 8.9.8
matsya-vapuḥ
el Señor, que había adoptado la forma de un pez — Śrīmad-bhāgavatam 8.24.31
sva-rāṭ-vapuḥ
en la forma del rey — Śrīmad-bhāgavatam 8.14.9
vapuḥ
encarnación. — Śrīmad-bhāgavatam 1.3.7
cuerpo — Śrīmad-bhāgavatam 1.3.14, Śrīmad-bhāgavatam 1.9.33, Śrīmad-bhāgavatam 2.7.13
forma trascendental — Śrīmad-bhāgavatam 3.9.11, Śrīmad-bhāgavatam 4.7.32
cuerpo — Śrīmad-bhāgavatam 3.13.44, Śrīmad-bhāgavatam 3.33.2, Śrīmad-bhāgavatam 5.26.40, Śrīmad-bhāgavatam 7.10.29, Śrīmad-bhāgavatam 8.7.8, Śrīmad-bhāgavatam 8.24.30
forma — Śrīmad-bhāgavatam 3.15.45, CC Ādi-līlā 3.111
cuerpo. — Śrīmad-bhāgavatam 3.20.47, Śrīmad-bhāgavatam 10.1.39
Su cuerpo trascendental. — Śrīmad-bhāgavatam 3.21.8
su persona — Śrīmad-bhāgavatam 3.23.38
el cuerpo material — Śrīmad-bhāgavatam 3.32.29
beauty of body, etc. — Śrīmad-bhāgavatam 4.3.17
con el cuerpo — Śrīmad-bhāgavatam 4.16.8
la forma. — Śrīmad-bhāgavatam 7.1.41
un cuerpo — Śrīmad-bhāgavatam 7.4.4
el cuerpo cósmico — Śrīmad-bhāgavatam 7.9.33
un determinado tipo de cuerpo — Śrīmad-bhāgavatam 8.17.10
cuerpo trascendental — Śrīmad-bhāgavatam 8.18.12
una forma o cuerpo trascendental — Śrīmad-bhāgavatam 10.2.34
su cuerpo — Śrīmad-bhāgavatam 10.13.62
yoṣit-vapuḥ
el cuerpo de una mujer — Śrīmad-bhāgavatam 8.12.12