Skip to main content

Word for Word Index

antaḥ-vane
en la espesura del bosque — Śrīmad-bhāgavatam 10.13.12
asmin vane
en este bosque — CC Madhya-līlā 24.300
candana-vane
en el bosque de sándalo — Śrīmad-bhāgavatam 7.5.17
kalpa-taru-vane
en el bosque de árboles de deseos — CC Ādi-līlā 5.218-219
kumuda-vane
en el bosque de flores kumuda (un tipo de flor de loto) — CC Madhya-līlā 25.273
yāi’ mahā-vane
yendo a la vecindad de Mahāvana — CC Antya-līlā 13.47
mahā-vane
en Mahāvana — CC Antya-līlā 13.48
nija-vane
en su propio jardín — Śrīmad-bhāgavatam 3.15.22
nirjana-vane
en una selva solitaria — CC Madhya-līlā 17.25
en un bosque solitario — CC Antya-līlā 3.100
puṣpa-udyāna-vane
en los jardines de flores — CC Madhya-līlā 13.200
puṣpite vane
en un hermoso jardín de flores.Śrīmad-bhāgavatam 10.10.2-3
sei vane
en ese bosque — CC Madhya-līlā 8.12
vane
bosque — Śrīmad-bhāgavatam 1.15.11
en el bosque — Śrīmad-bhāgavatam 1.18.24-25, Śrīmad-bhāgavatam 9.3.3, CC Madhya-līlā 1.104, CC Madhya-līlā 9.182, CC Madhya-līlā 17.1, CC Madhya-līlā 17.222, CC Madhya-līlā 19.127
en el bosque de Vṛndāvana — Śrīmad-bhāgavatam 2.7.33
en el bosque — Śrīmad-bhāgavatam 3.12.43, Śrīmad-bhāgavatam 4.8.66, Śrīmad-bhāgavatam 4.25.28, Śrīmad-bhāgavatam 4.26.6, Śrīmad-bhāgavatam 5.2.8, Śrīmad-bhāgavatam 7.12.22, Śrīmad-bhāgavatam 8.3.7, Śrīmad-bhāgavatam 9.1.23-24, Śrīmad-bhāgavatam 9.10.11, Śrīmad-bhāgavatam 9.14.43, Śrīmad-bhāgavatam 9.19.2, Śrīmad-bhāgavatam 9.20.18, CC Ādi-līlā 17.237, CC Madhya-līlā 24.176, CC Madhya-līlā 24.177
en la selva — Śrīmad-bhāgavatam 7.2.40
por el bosque. — Śrīmad-bhāgavatam 9.14.42
en un bosque — Śrīmad-bhāgavatam 9.15.23, Śrīmad-bhāgavatam 9.19.3
in the forest. — Śrīmad-bhāgavatam 9.20.11
in the forest — Śrīmad-bhāgavatam 9.20.13
dentro del bosque — Śrīmad-bhāgavatam 10.13.16
por el bosque — CC Madhya-līlā 8.105
con Vṛndāvana — CC Madhya-līlā 13.137
dentro de la selva — CC Madhya-līlā 17.24
por los bosques de Vṛndāvana. — CC Madhya-līlā 17.227
en el bosque. — CC Madhya-līlā 24.222
al bosque — CC Antya-līlā 18.92
śuci-vane
en el árido bosque — Śrīmad-bhāgavatam 2.7.29
vane vane
de bosque en bosque — CC Madhya-līlā 14.223, CC Madhya-līlā 25.214
por las selvas — CC Antya-līlā 6.173