Skip to main content

Word for Word Index

tāla-vana-asi-patraiḥ
por las hojas como espadas de los árboles de palma — Śrīmad-bhāgavatam 5.26.15
vana-gajaḥ
un elefante que sale del bosque — Śrīmad-bhāgavatam 5.5.30
vana-gataḥ
haber entrado en el bosque — Śrīmad-bhāgavatam 9.3.2
vana gataḥ
se retiró al bosque como vānaprastha. — Śrīmad-bhāgavatam 9.6.25
vana-gocaraḥ
anfibio — Śrīmad-bhāgavatam 3.18.2
ir al bosque — Śrīmad-bhāgavatam 4.13.40
vana-gocarān
a los animales del bosque. — Śrīmad-bhāgavatam 4.26.5
vana-gocarāḥ
habitando en el bosque — Śrīmad-bhāgavatam 3.18.10
vana-goṣṭhayoḥ
tanto en Vṛndāvana como en el bosque. — Śrīmad-bhāgavatam 10.13.27
vana-kuñjara
por elefantes salvajes — Śrīmad-bhāgavatam 4.6.30
vana-mālayā
mediante las guirnaldas de flores — Śrīmad-bhāgavatam 1.11.27
con una guirnalda de flores — Śrīmad-bhāgavatam 2.2.10
collares de flores — Śrīmad-bhāgavatam 3.8.31
con un collar de flores frescas — Śrīmad-bhāgavatam 3.15.40
con un collar de flores silvestres — Śrīmad-bhāgavatam 3.28.15
por un collar de flores — Śrīmad-bhāgavatam 4.30.7
con un collar de flores — Śrīmad-bhāgavatam 8.18.3
vana-mālikayā
con un collar de frescas flores — Śrīmad-bhāgavatam 3.15.28
vana-mālinam
con un collar de flores — Śrīmad-bhāgavatam 4.8.47
vana-mālinaḥ
con collares de flores silvestres — Śrīmad-bhāgavatam 10.13.47-48
vana-mālinīm
con collares de flores — Śrīmad-bhāgavatam 8.6.3-7
vana-mālā
collar de flores silvestres — Śrīmad-bhāgavatam 5.3.3
collar de flores — Śrīmad-bhāgavatam 5.7.7
con un collar de flores silvestres — Śrīmad-bhāgavatam 6.4.35-39
vana-mālī
con un collar de flores silvestres — Śrīmad-bhāgavatam 4.7.21
vana-okasaḥ
viviendo en el bosque — Śrīmad-bhāgavatam 4.9.20-21
los habitantes del bosque — Śrīmad-bhāgavatam 5.19.7
comportándose exactamente como un animal de la jungla — Śrīmad-bhāgavatam 7.2.7-8
vana-okasā
que vive en el bosque — Śrīmad-bhāgavatam 10.4.36
vana-okaḥ
que vivían en el bosque — Śrīmad-bhāgavatam 9.9.25
vana-ruha
flor de loto — Śrīmad-bhāgavatam 5.3.3
vana-rājayaḥ
los árboles y plantas verdes también eran muy agradables para la vista — Śrīmad-bhāgavatam 10.3.1-5
vana-rāji
de huertos de árboles — Śrīmad-bhāgavatam 3.21.40
vana-rājini
donde había un bosque tupido — Śrīmad-bhāgavatam 10.10.4
vana-srajaḥ
collar de flores — Śrīmad-bhāgavatam 3.8.24
vana-vāsa
exiliados al bosque — Śrīmad-bhāgavatam 1.8.24
vana
bosques — Śrīmad-bhāgavatam 1.8.40
bosque — Śrīmad-bhāgavatam 4.6.19-20
bosques — Śrīmad-bhāgavatam 5.5.30, CC Ādi-līlā 5.20
vana-ādibhiḥ
por bosques, etc. — Śrīmad-bhāgavatam 5.1.40