Skip to main content

Word for Word Index

vajra-kūṭa-aṅga
cuerpo como una gran montaña — Śrīmad-bhāgavatam 3.13.29
vajra-daṁṣṭra
¡oh, Tú, que posees dientes como rayos! — Śrīmad-bhāgavatam 5.18.8
vajra-daṁṣṭraḥ
Vajradaṁṣṭra — Śrīmad-bhāgavatam 8.10.19-24
vajra-daṁṣṭrāḥ
de poderosos colmillos — Śrīmad-bhāgavatam 5.26.27
vajra-daṇḍaiḥ
con mangos de joyas y perlas — Śrīmad-bhāgavatam 8.10.13-15
vajra-dharam
llevando el rayo — Śrīmad-bhāgavatam 6.10.17-18
vajra-dharaḥ
el controlador de los relámpagos — Śrīmad-bhāgavatam 2.7.1
el portador del rayo (el rey Indra) — Śrīmad-bhāgavatam 6.11.9
el portador del rayo — Śrīmad-bhāgavatam 8.11.27
vajra-kaṇṭaka-śālmalī
Vajrakaṇṭaka-śālmalī — Śrīmad-bhāgavatam 5.26.7
vajra-kūṭaḥ
Vajrakūṭa — Śrīmad-bhāgavatam 5.20.3-4
vajra-maya
como un rayo. — CC Madhya-līlā 7.72
vajra-nakha
¡oh, Tú, que posees uñas como rayos! — Śrīmad-bhāgavatam 5.18.8
vajra-nipāta-śaṅkayā
sospechando que estaban cayendo rayos. — Śrīmad-bhāgavatam 10.6.12
vajra-nirbhinnam
roto por un rayo — Śrīmad-bhāgavatam 10.11.47
vajra-pāṇaye
a Indra, el portador del rayo — Śrīmad-bhāgavatam 9.6.19
vajra-pāṇiḥ
Indra, que siempre lleva el rayo en la mano — Śrīmad-bhāgavatam 8.11.3
vajra-saṁhanana
con cuerpos tan sólidos como el rayo — Śrīmad-bhāgavatam 5.17.12
vajra-saṁhananaḥ
con un cuerpo tan fuerte como el rayo — Śrīmad-bhāgavatam 7.3.23
vajra-sāraiḥ
tan fuertes como un rayo — Śrīmad-bhāgavatam 3.19.25
vajra-sārāḥ
sus cuerpos invulnerables a los rayos — Śrīmad-bhāgavatam 7.10.60
vajra-tuṇḍāḥ
los que tienen picos poderosos — Śrīmad-bhāgavatam 5.26.35
tvat-vajra
de tu rayo — Śrīmad-bhāgavatam 6.11.21
vajra-āyudha-vallabhā
las esposas de la personalidad que controla el relámpago — Śrīmad-bhāgavatam 1.14.37
vajra
relámpago — Śrīmad-bhāgavatam 2.7.9
y diamante — Śrīmad-bhāgavatam 3.15.29
adornadas con diamantes — Śrīmad-bhāgavatam 3.23.18
de diamante — Śrīmad-bhāgavatam 3.23.19
rayo — Śrīmad-bhāgavatam 3.28.21
hechos de diamante — Śrīmad-bhāgavatam 8.15.16
rayos — CC Ādi-līlā 14.7
un rayo — CC Madhya-līlā 7.48
vajra-āyudham
cuya arma era el rayo (hecho con los huesos de Dadhīci) — Śrīmad-bhāgavatam 6.11.13
vajra-āhataḥ
matado por el rayo de Indra — Śrīmad-bhāgavatam 10.6.13
vajra-āghāta
el golpe de un rayo. — CC Antya-līlā 8.55