Skip to main content

Word for Word Index

vaira-anu-bandhāyām
una relación de enemistad con otros — Śrīmad-bhāgavatam 5.14.40
vaira-anubandha
lazo de odio — Śrīmad-bhāgavatam 7.1.47
vaira-anubandha-kṛt
resuelto a mantener esa enemistad. — Śrīmad-bhāgavatam 10.2.23
vaira-anubandhaḥ
se llena de enemistad — Śrīmad-bhāgavatam 5.13.13
con relaciones de enemistad — Śrīmad-bhāgavatam 5.14.37
cuyas intenciones son hostiles — Śrīmad-bhāgavatam 5.24.2
animadversión — Śrīmad-bhāgavatam 8.19.13
vaira-anubandhena
con enemistad constante — Śrīmad-bhāgavatam 7.1.26, Śrīmad-bhāgavatam 7.1.27
por estar atados a la idea de considerar al Señor su enemigo — Śrīmad-bhāgavatam 7.10.38
tratando constantemente como enemigo — Śrīmad-bhāgavatam 8.22.6-7
vaira-bhāvena
por considerar enemigo — Śrīmad-bhāgavatam 7.10.35
vaira-dhīḥ
por animosidad. — Śrīmad-bhāgavatam 8.9.26
vaira-maitram
haciendo consideraciones de amistad y enemistad — Śrīmad-bhāgavatam 7.9.41
vaira
de enemistad — Śrīmad-bhāgavatam 5.11.16

Filter by hierarchy