Skip to main content

Word for Word Index

vaikuṇṭha-guṇa-anuvarṇane
cantando las glorias de Kṛṣṇa — Śrīmad-bhāgavatam 9.4.18-20
vaikuṇṭha-cintā
con el pensamiento de Kṛṣṇa — Śrīmad-bhāgavatam 7.4.39
vaikuṇṭha-kathā-sudhā-āpagāḥ
los ríos de néctar de las conversaciones acerca de la Suprema Personalidad de Dios, que recibe el nombre de Vaikuṇṭha, «el que aleja toda ansiedad» — Śrīmad-bhāgavatam 5.19.24
vaikuṇṭha-līlā
en los pasatiempos de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 3.28.6
vaikuṇṭha-pāda-mūla-upasarpaṇam
un lugar en el refugio de los pies de loto del Señor Viṣṇu — Śrīmad-bhāgavatam 6.17.14
vaikuṇṭha-mūrtayaḥ
con una forma de cuatro brazos, semejante a la del Señor Supremo, Viṣṇu — Śrīmad-bhāgavatam 3.15.14
vaikuṇṭha-nilayam
en la morada llamada Vaikuṇṭha — Śrīmad-bhāgavatam 3.15.13
vaikuṇṭha-pada
a la morada de Viṣṇu — Śrīmad-bhāgavatam 4.13.1
vaikuṇṭha-pura
de Vaikuṇṭha — Śrīmad-bhāgavatam 7.1.35
vaikuṇṭha
el Señor del cielo espiritual — Śrīmad-bhāgavatam 1.15.46
el trascendental reino de Dios — Śrīmad-bhāgavatam 3.7.20
del Señor — Śrīmad-bhāgavatam 4.12.28, Śrīmad-bhāgavatam 6.2.14
de la Suprema Personalidad de Dios, Viṣṇu — Śrīmad-bhāgavatam 4.20.35-36
del Señor de Vaikuṇṭha — Śrīmad-bhāgavatam 6.2.33
el Señor Viṣṇu — Śrīmad-bhāgavatam 8.7.31
Vaikuṇṭha-vijayaḥ
la victoria del Señor de Vaikuṇṭha — Śrīmad-bhāgavatam 2.10.4
vaikuṇṭha-ākhyam
al lugar llamado Vaikuṇṭha — Śrīmad-bhāgavatam 9.4.60