Skip to main content

Word for Word Index

artha-vat vacaḥ
las oraciones, que estaban llenas de significado — Śrīmad-bhāgavatam 4.20.34
dvija-vacaḥ
las palabras de los brāhmaṇasŚrīmad-bhāgavatam 4.13.29
las palabras del brāhmaṇa (Jaḍa Bharata) — Śrīmad-bhāgavatam 5.10.15
dārikā-vacaḥ
el mensaje de la hija — Śrīmad-bhāgavatam 10.8.8-9
dṛk-vacaḥ
el ver y el hablar de — Śrīmad-bhāgavatam 7.2.48
kṛpaṇa-vacaḥ
las palabras de los pobres sirvientes, que temían ser castigados — Śrīmad-bhāgavatam 5.10.5
mat-vacaḥ
mis palabras — Śrīmad-bhāgavatam 4.3.25
muneḥ vacaḥ
las palabras de Nārada Muni — Śrīmad-bhāgavatam 8.11.45
sakhi-vacaḥ
orden del amigo — Śrīmad-bhāgavatam 1.9.35
suta-vacaḥ
palabras de su hijo — Śrīmad-bhāgavatam 7.5.25
tat-vacaḥ
sus palabras — Śrīmad-bhāgavatam 6.18.38
las palabras de Devayānī. — Śrīmad-bhāgavatam 9.18.23
Sus palabras — Śrīmad-bhāgavatam 10.2.14
tat vacaḥ
esas palabras — Śrīmad-bhāgavatam 9.1.19
esa afirmación — Śrīmad-bhāgavatam 9.3.8
vacaḥ
palabras — Bg. 11.1, Śrīmad-bhāgavatam 1.2.1, Śrīmad-bhāgavatam 1.8.11, Śrīmad-bhāgavatam 2.4.5, Śrīmad-bhāgavatam 2.9.6
vocabulario — Śrīmad-bhāgavatam 1.5.10
declaraciones — Śrīmad-bhāgavatam 1.7.49
palabras de. — Śrīmad-bhāgavatam 1.8.50
instrucciones — Śrīmad-bhāgavatam 1.13.60
narraciones. — Śrīmad-bhāgavatam 1.16.8
discursos — Śrīmad-bhāgavatam 1.17.17, Śrīmad-bhāgavatam 2.4.1
hablando — Śrīmad-bhāgavatam 1.19.22
palabras — Śrīmad-bhāgavatam 3.9.26, Śrīmad-bhāgavatam 3.19.1, Śrīmad-bhāgavatam 4.1.29, Śrīmad-bhāgavatam 4.8.24, Śrīmad-bhāgavatam 4.19.34, Śrīmad-bhāgavatam 4.21.33, Śrīmad-bhāgavatam 4.27.27, Śrīmad-bhāgavatam 4.29.1, Śrīmad-bhāgavatam 4.31.9, Śrīmad-bhāgavatam 5.12.2, Śrīmad-bhāgavatam 6.14.8, Śrīmad-bhāgavatam 6.18.22, Śrīmad-bhāgavatam 6.18.41, Śrīmad-bhāgavatam 7.1.22, Śrīmad-bhāgavatam 7.2.4-5, Śrīmad-bhāgavatam 8.19.2, Śrīmad-bhāgavatam 8.19.42, Śrīmad-bhāgavatam 8.22.2
ruego — Śrīmad-bhāgavatam 3.12.9
las palabras — Śrīmad-bhāgavatam 3.23.24, Śrīmad-bhāgavatam 3.29.6, Śrīmad-bhāgavatam 3.33.1, Śrīmad-bhāgavatam 4.31.3, Śrīmad-bhāgavatam 5.5.27, Śrīmad-bhāgavatam 6.7.14, Śrīmad-bhāgavatam 6.11.1, Śrīmad-bhāgavatam 7.7.11, Śrīmad-bhāgavatam 7.7.17, Śrīmad-bhāgavatam 10.6.1
órdenes. — Śrīmad-bhāgavatam 3.24.13
las palabras. — Śrīmad-bhāgavatam 3.25.6
palabras. — Śrīmad-bhāgavatam 4.8.26, Śrīmad-bhāgavatam 4.24.32, Śrīmad-bhāgavatam 9.21.11
de las enseñanzas — Śrīmad-bhāgavatam 4.9.32
del habla — Śrīmad-bhāgavatam 4.30.22
con el nombre — Śrīmad-bhāgavatam 5.17.1
instrucción — Śrīmad-bhāgavatam 6.16.64
afirmación — Śrīmad-bhāgavatam 6.18.43
expresión — Śrīmad-bhāgavatam 7.15.57
mis palabras — Śrīmad-bhāgavatam 8.21.19
las siguientes palabras. — Śrīmad-bhāgavatam 8.22.1
sus palabras — Śrīmad-bhāgavatam 10.10.24
īśvara-vacaḥ
las palabras de su señor, el rey Rahūgaṇa — Śrīmad-bhāgavatam 5.10.3
vṛtra-vacaḥ
las palabras de Vṛtrāsura — Śrīmad-bhāgavatam 6.12.18