Skip to main content

Word for Word Index

akhila-vṛtti
en todo aspecto, o en todas las actividades — Śrīmad-bhāgavatam 7.15.35
vṛtti-arthe
para ganarse el sustento, como, por ejemplo, en los negocios — Śrīmad-bhāgavatam 8.19.43
vṛtti-daḥ
fuente de subsistencia — Śrīmad-bhāgavatam 3.13.7
que da empleo — Śrīmad-bhāgavatam 4.21.22
el que concede pensiones — Śrīmad-bhāgavatam 4.23.1-3
quien da el sustento — Śrīmad-bhāgavatam 7.2.33
sarva-dhī-vṛtti
el proceso de la comprensión perfecta a través de todas las clases de inteligencia — Śrīmad-bhāgavatam 2.1.39
vṛtti-dā
que obtiene su sustento sin esfuerzo. — Śrīmad-bhāgavatam 7.15.15
vṛtti-karaḥ
facilitando la subsistencia — Śrīmad-bhāgavatam 4.16.22
el que da empleo — Śrīmad-bhāgavatam 4.17.10-11
vṛtti-karīm
para proveer medios de sustento — Śrīmad-bhāgavatam 3.3.27
adecuada para mantenerte — Śrīmad-bhāgavatam 8.19.20
kṣiti-vṛtti-mān
aceptando la profesión de la Tierra. — Śrīmad-bhāgavatam 4.16.7
vṛtti
actividades — Śrīmad-bhāgavatam 1.9.31, CC Madhya-līlā 8.177
actividades — Śrīmad-bhāgavatam 3.26.34
de las funciones — Śrīmad-bhāgavatam 3.26.46
ātma-vṛtti
solo para mantener el cuerpo — Śrīmad-bhāgavatam 4.8.72