Skip to main content

Word for Word Index

vīra
¡oh, gran héroe! — Śrīmad-bhāgavatam 4.25.34, Śrīmad-bhāgavatam 4.27.24, Śrīmad-bhāgavatam 5.12.15, Śrīmad-bhāgavatam 6.11.18, Śrīmad-bhāgavatam 8.22.35, Śrīmad-bhāgavatam 9.10.15, Śrīmad-bhāgavatam 9.18.20-21, Śrīmad-bhāgavatam 10.1.38
mi querido héroe — Śrīmad-bhāgavatam 4.25.41
¡oh, gran héroe (Mahārāja Rahūgaṇa)! — Śrīmad-bhāgavatam 5.10.9
¡oh, rey! — Śrīmad-bhāgavatam 5.10.13
¡oh, heroico rey! — Śrīmad-bhāgavatam 8.24.24
O hero — Śrīmad-bhāgavatam 9.20.13
héroe. — CC Ādi-līlā 5.184
caballerosidad — CC Madhya-līlā 19.187
¡oh, héroe de caridad! — CC Antya-līlā 16.117
vīra-āsana
aceptación del puesto de guardia nocturno con espada en mano — Śrīmad-bhāgavatam 1.16.16
vīra-āsanena
sentado sobre un alto — Śrīmad-bhāgavatam 5.9.13
vīra-śaye
en el campo de batalla — Śrīmad-bhāgavatam 6.10.33