Skip to main content

Word for Word Index

vīra-yūtha-agraṇīḥ
Bhīṣmadeva, el más poderoso de todos los guerreros — Śrīmad-bhāgavatam 9.22.20
vīra-gatim
el destino que merecen los guerreros — Śrīmad-bhāgavatam 1.7.13-14
para-vīra-hā
el que mata al guerrero oponente — Śrīmad-bhāgavatam 1.7.29
que podía someter fácilmente a sus enemigos — Śrīmad-bhāgavatam 9.1.26
aunque perfectamente capaz de castigar al enemigo — Śrīmad-bhāgavatam 9.2.8
Paraśurāma, que podía matar a los héroes enemigos — Śrīmad-bhāgavatam 9.15.35-36
vīra-yaśaḥ-karebhyaḥ
que dan renombre a los propios héroes. — Śrīmad-bhāgavatam 4.17.36
vīra-kulam
el grupo de personalidades elevadas (los brāhmaṇas) — Śrīmad-bhāgavatam 5.9.17
loka-vīra-samitau
en la sociedad, o rodeado de muchos héroes de este mundo — Śrīmad-bhāgavatam 9.10.6-7
mahā-vīra
Mahāvīra — Śrīmad-bhāgavatam 5.1.25
vīra-mardanaḥ
Bali Mahārāja, que podía someter hasta a grandes héroes — Śrīmad-bhāgavatam 8.11.10
vīra-mālābhiḥ
con collares de flores usados por héroes — Śrīmad-bhāgavatam 8.10.13-15
vīra-māninā
aunque se cree un héroe. — Śrīmad-bhāgavatam 9.14.28
vīra-māninām
que se tenían por muy grandes héroes — Śrīmad-bhāgavatam 3.17.28
vīra-mātaram
madre de un hijo kṣatriya. — Śrīmad-bhāgavatam 9.14.40
vīra-mūrtiḥ
en la forma de un gran héroe — Śrīmad-bhāgavatam 4.17.35
vīra-yūtha-pateḥ
el señor de héroes — Śrīmad-bhāgavatam 5.2.18
vīra-patni
¡oh, esposa de héroe! — Śrīmad-bhāgavatam 4.26.24
vīra-pravaraḥ
el principal de los héroes — Śrīmad-bhāgavatam 4.23.13
vīra-suvaḥ
de la madre que dió a luz un héroe — Śrīmad-bhāgavatam 4.9.50
vīra-sūḥ
la madre de grandes héroes — Śrīmad-bhāgavatam 4.28.20
vīra-vantam
el padre de buenos hijos — Śrīmad-bhāgavatam 9.16.35
vīra-vantaḥ
padres de hijos — Śrīmad-bhāgavatam 9.16.35
vīra-varam
el gran guerrero — Śrīmad-bhāgavatam 4.23.23
vīra-vareṇa
el gran héroe — Śrīmad-bhāgavatam 4.25.29
vīra-varya
el mejor de los guerreros — Śrīmad-bhāgavatam 4.21.48
vīra-vatīḥ
con esposo y algún hijo varón — Śrīmad-bhāgavatam 6.18.53
que tienen esposo e hijos — Śrīmad-bhāgavatam 6.19.19-20
vīra-vrataḥ
un hijo llamado Vīravrata — Śrīmad-bhāgavatam 5.15.14-15
con determinación firme — Śrīmad-bhāgavatam 5.17.2
vīra
¡oh, guerrero! — Śrīmad-bhāgavatam 1.7.39
¡oh, héroe! — Śrīmad-bhāgavatam 3.13.10, Śrīmad-bhāgavatam 3.14.16, Śrīmad-bhāgavatam 4.14.16, Śrīmad-bhāgavatam 4.14.22, Śrīmad-bhāgavatam 4.18.9-10, Śrīmad-bhāgavatam 4.20.13, Śrīmad-bhāgavatam 4.25.32, Śrīmad-bhāgavatam 5.11.9, Śrīmad-bhāgavatam 5.13.14, Śrīmad-bhāgavatam 7.2.34, Śrīmad-bhāgavatam 9.9.26-27, Śrīmad-bhāgavatam 9.9.28, Śrīmad-bhāgavatam 9.14.22, CC Ādi-līlā 6.67
¡oh, guerrero! — Śrīmad-bhāgavatam 3.14.5
¡oh, valiente rey! — Śrīmad-bhāgavatam 3.21.56
¡oh, bravo Vidura! — Śrīmad-bhāgavatam 3.33.31
Vīrabhadra y otros seguidores del Señor Śiva — Śrīmad-bhāgavatam 4.7.17
mi querido Vidura — Śrīmad-bhāgavatam 4.9.50
de los héroes — Śrīmad-bhāgavatam 4.10.18-19
de Vena — Śrīmad-bhāgavatam 4.14.2
¡oh, Vidura! — Śrīmad-bhāgavatam 4.15.14