Skip to main content

Word for Word Index

vāsudeva-kalā anantaḥ
la expansión plenaria del Señor Kṛṣṇa conocida con el nombre de Anantadeva, Saṅkarṣaṇa Ananta, la omnipresente encarnación del Señor Supremo — Śrīmad-bhāgavatam 10.1.24
vāsudeva-anumoditaḥ
confirmado por el Señor Śrī Kṛṣṇa — Śrīmad-bhāgavatam 1.9.49
vāsudeva-aṁśam
una encarnación de Vāsudeva, la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 9.15.14
vāsudeva-aṁśaḥ
una expansión de Vāsudeva — Śrīmad-bhāgavatam 6.6.8
la encarnación del Señor Vāsudeva — Śrīmad-bhāgavatam 9.17.4
vāsudeva-aṅghri
los pies de loto del Señor — Śrīmad-bhāgavatam 1.15.29
vāsudeva-kathā
temas relacionados con la Personalidad de Dios, Vāsudeva — Śrīmad-bhāgavatam 3.13.1
vāsudeva-kathā-praśnaḥ
preguntas acerca de los pasatiempos y características de Vāsudeva, Kṛṣṇa — Śrīmad-bhāgavatam 10.1.16
vāsudeva-kathāyām
en escuchar acerca de los temas que tratan de Vāsudeva, Kṛṣṇa — Śrīmad-bhāgavatam 10.1.15
vāsudeva-ukta-kāriṇaḥ
que siempre están dispuestos a cumplir las órdenes del Señor Vāsudeva (por ser acompañantes personales del Señor Viṣṇu que han obtenido la liberación de sālokya) — Śrīmad-bhāgavatam 6.1.37
vāsudeva-parāyaṇaḥ
el que es devoto del Señor Kṛṣṇa. — Śrīmad-bhāgavatam 4.24.74
sencillamente ser un devoto del Señor Vāsudeva. — Śrīmad-bhāgavatam 8.16.49
vāsudeva
en relación con Vāsudeva — Śrīmad-bhāgavatam 1.2.16
la Personalidad de Dios — Śrīmad-bhāgavatam 1.2.28-29, Śrīmad-bhāgavatam 1.2.28-29, Śrīmad-bhāgavatam 1.2.28-29, Śrīmad-bhāgavatam 1.2.28-29, Śrīmad-bhāgavatam 1.2.28-29, Śrīmad-bhāgavatam 1.2.28-29, Śrīmad-bhāgavatam 1.2.28-29, Śrīmad-bhāgavatam 1.2.28-29
del Señor Kṛṣṇa — Śrīmad-bhāgavatam 1.18.9
el Señor Śrī Kṛṣṇa — Śrīmad-bhāgavatam 2.3.16
Śrī Kṛṣṇa — Śrīmad-bhāgavatam 3.1.25
la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 3.7.12
Śrī Vāsudeva — Śrīmad-bhāgavatam 3.8.4
la Personalidad de Dios — Śrīmad-bhāgavatam 3.12.5
con Vāsudeva — Śrīmad-bhāgavatam 3.22.36
en la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 3.33.29
del Señor Kṛṣṇa — Śrīmad-bhāgavatam 4.17.8
al Señor Kṛṣṇa, la omnipresente Suprema Personalidad de Dios — Śrīmad-bhāgavatam 6.1.15
el Señor Vāsudeva, Śrī Kṛṣṇa — Śrīmad-bhāgavatam 6.9.33
al Señor Vāsudeva — Śrīmad-bhāgavatam 7.14.2
de la Suprema Personalidad de Dios, Kṛṣṇa — Śrīmad-bhāgavatam 8.10.1
Kṛṣṇa — Śrīmad-bhāgavatam 9.9.49
vāsudeva-śaraṇāḥ
aquellos que son almas rendidas al Señor Vāsudeva — Śrīmad-bhāgavatam 2.7.19
vāsudeva-ākhyam
con el nombre vāsudevaŚrīmad-bhāgavatam 3.26.21
vāsudeva-ākhye
que recibe el nombre de Bhagavān Vāsudeva — Śrīmad-bhāgavatam 5.16.3