Skip to main content

Word for Word Index

vāsudevāya
a Vāsudeva (el hijo de Vasudeva), o el Señor Śrī Kṛṣṇa, el Señor primordial — Śrīmad-bhāgavatam 1.1.1
al Señor, el hijo de Vasudeva — Śrīmad-bhāgavatam 1.5.37
al hijo de Vasudeva — Śrīmad-bhāgavatam 1.8.21
al Señor Kṛṣṇa, el hijo de Vāsudeva. — Śrīmad-bhāgavatam 2.1.Invocación
a Vāsudeva o Sus encarnaciones — Śrīmad-bhāgavatam 2.4.24
al Señor Kṛṣṇa — Śrīmad-bhāgavatam 2.5.12
al Señor Supremo, Vāsudeva — Śrīmad-bhāgavatam 4.8.54
al Señor Vāsudeva — Śrīmad-bhāgavatam 4.24.34
la Suprema Personalidad de Dios omnipresente — Śrīmad-bhāgavatam 4.30.24
que vive en todas partes — Śrīmad-bhāgavatam 4.30.42
Kṛṣṇa, el hijo de Vasudeva — Śrīmad-bhāgavatam 6.16.18-19
el Señor que vive en todas partes — Śrīmad-bhāgavatam 8.16.29
el Señor Vāsudeva — Śrīmad-bhāgavatam 9.19.29
a Vāsudeva, el origen de Saṅkarṣaṇa, Pradyumna y Aniruddha — Śrīmad-bhāgavatam 10.10.33
a Vāsudeva, la Personalidad de Dios original — Śrīmad-bhāgavatam 10.10.36