Skip to main content

Word for Word Index

agha-vān
ofensor — Śrīmad-bhāgavatam 3.20.2
un hombre lleno de actividades pecaminosas — Śrīmad-bhāgavatam 6.1.16
el pecador — Śrīmad-bhāgavatam 6.2.11
esa persona pecaminosa — Śrīmad-bhāgavatam 6.13.8-9
que cometió gravísimas actividades pecaminosas — Śrīmad-bhāgavatam 7.10.15-17
deha-vān
todo el que ha recibido este cuerpo material — Śrīmad-bhāgavatam 6.1.44
indriya-vān
con todos los órganos de los sentidos — Śrīmad-bhāgavatam 7.2.45
kalatra-vān
una persona que vive con una esposa — Śrīmad-bhāgavatam 3.14.18
triṁśat-lakṣaṇa-vān
con treinta características — Śrīmad-bhāgavatam 7.11.8-12
liṅga-vān
con un cuerpo material — Śrīmad-bhāgavatam 7.2.24
pratāpa-vān
muy poderoso — Śrīmad-bhāgavatam 4.15.21
praśraya-vān
muy humilde — Śrīmad-bhāgavatam 10.13.64
sattva-vān
soportando. — Śrīmad-bhāgavatam 7.13.37
vit-vān
el que está versado en el servicio devocional — Śrīmad-bhāgavatam 6.9.50
vitta-vān
el que es lo bastante rico. — Śrīmad-bhāgavatam 7.14.19
vīrya-vān
fortalecida en el bhakti-yogaŚrīmad-bhāgavatam 4.21.32
ātma-vān
dueño de sí mismo — Śrīmad-bhāgavatam 3.20.50
autorrealizado — Śrīmad-bhāgavatam 3.21.31
dueño de sí mismo, autorrealizado. — Śrīmad-bhāgavatam 3.27.8
plenamente versado en la educación espiritual — Śrīmad-bhāgavatam 4.23.1-3
que ha controlado la mente y comprendido el ser — Śrīmad-bhāgavatam 5.18.10
 autorrealizado — Śrīmad-bhāgavatam 6.2.36-37
la persona que conoce el ser — Śrīmad-bhāgavatam 7.12.25