Skip to main content

Word for Word Index

ati-vāma-ceṣṭitām
aunque se esforzaba por tratar al niño mejor que una madre — Śrīmad-bhāgavatam 10.6.9
vāma-deva
Vāmadeva — Śrīmad-bhāgavatam 5.20.14
vāma-devaḥ
Vāmadeva — Śrīmad-bhāgavatam 5.20.10
vāma-hastena
con la mano izquierda — Śrīmad-bhāgavatam 6.12.24
vāma-kareṇa
con la mano izquierda — Śrīmad-bhāgavatam 8.12.21
vāma-locanāḥ
de ojos muy atractivos — Śrīmad-bhāgavatam 6.14.13
vāma-pāda
de Su pierna izquierda — Śrīmad-bhāgavatam 5.17.1
vāma-pārśva
del lado izquierdo — Śrīmad-bhāgavatam 5.23.6
vāma
bella — Śrīmad-bhāgavatam 1.7.42
placenteras — Śrīmad-bhāgavatam 3.25.36
¡oh, mi querido Señor Śiva! — Śrīmad-bhāgavatam 4.3.8
vāma-ūru
¡oh, Tú, de muslos extraordinariamente hermosos! — Śrīmad-bhāgavatam 8.9.3