Skip to main content

Word for Word Index

a-śarīra-vāk
la voz de alguien cuyo cuerpo no era visible — Śrīmad-bhāgavatam 10.1.34
un sonido sin cuerpo — Śrīmad-bhāgavatam 10.1.54
asaṁyata-vāk
sin mostrarte reservada — Śrīmad-bhāgavatam 6.18.50
baddha-vāk
dejó de hablar — Śrīmad-bhāgavatam 1.15.43
deha-vāk-buddhi-jam
cometidos con el cuerpo, las palabras y la inteligencia — Śrīmad-bhāgavatam 6.1.13-14
vāk-bāṇaiḥ
con las flechas de las ingratas palabras — Śrīmad-bhāgavatam 4.9.29
manaḥ-vāk
con la mente y las palabras — Śrīmad-bhāgavatam 9.18.47
sarva-vāk-mayaḥ
que incluía todos los mantras védicos — Śrīmad-bhāgavatam 9.14.48
mita-vāk
que procuraba no hablar de cosas inútiles — Śrīmad-bhāgavatam 6.1.56-57
satya-vāk
siempre veraz — Śrīmad-bhāgavatam 6.1.56-57
que es fiel a su palabra. — Śrīmad-bhāgavatam 8.22.29-30
vāk-sāyakaiḥ
por las flechas de las fuertes palabras — Śrīmad-bhāgavatam 9.14.30
vāk-tantyām
en la red de los himnos védicos — Śrīmad-bhāgavatam 1.13.42
tat-vāk
de sus palabras — Śrīmad-bhāgavatam 7.13.20
vāk-vajrāḥ
cuyas palabras son tan fuertes como un rayo — Śrīmad-bhāgavatam 4.13.19-20
vāk
vocabulario — Śrīmad-bhāgavatam 1.5.11
habla — Śrīmad-bhāgavatam 1.9.43
palabras — Śrīmad-bhāgavatam 1.18.36, Śrīmad-bhāgavatam 2.10.34, CC Madhya-līlā 6.261, CC Antya-līlā 9.77
el sentido del habla — Śrīmad-bhāgavatam 2.5.31
vibración — Śrīmad-bhāgavatam 2.10.19
el habla — Śrīmad-bhāgavatam 3.12.26, Śrīmad-bhāgavatam 6.16.33
el órgano del habla — Śrīmad-bhāgavatam 3.26.13
con las palabras — Śrīmad-bhāgavatam 4.14.15
palabras — Śrīmad-bhāgavatam 4.16.1, Śrīmad-bhāgavatam 4.22.55, Śrīmad-bhāgavatam 4.23.7
con palabras dulces — Śrīmad-bhāgavatam 4.20.35-36
Sarasvatī, la diosa de la erudición — Śrīmad-bhāgavatam 4.25.28
la facultad del habla — Śrīmad-bhāgavatam 4.29.11
una forma de hablar elegante — Śrīmad-bhāgavatam 5.19.7
mis palabras — Śrīmad-bhāgavatam 6.11.24
en el hablar — Śrīmad-bhāgavatam 7.11.28
las palabras — Śrīmad-bhāgavatam 7.15.8, Śrīmad-bhāgavatam 7.15.64
una voz — Śrīmad-bhāgavatam 8.11.37
una vibración sonora — Śrīmad-bhāgavatam 9.20.20
vāk-īśaḥ
Brahmā, el señor de los VedasŚrīmad-bhāgavatam 3.6.23
vāk-yataḥ
controlando el habla — Śrīmad-bhāgavatam 3.14.32
guardando silencio — Śrīmad-bhāgavatam 6.8.4-6
controlando la mente y las palabras — Śrīmad-bhāgavatam 6.17.41
controlar el habla — Śrīmad-bhāgavatam 6.19.24
śānta-vāk
en silencio — Śrīmad-bhāgavatam 4.4.24
yata-vāk
dominando la fuerza del habla — Śrīmad-bhāgavatam 4.8.56