Skip to main content

Word for Word Index

ajina-uttaram
con el torso cubierto con una prenda de piel de ciervo — Śrīmad-bhāgavatam 8.18.24-25
diśam uttarām
en dirección al norte. — Śrīmad-bhāgavatam 1.6.10
el norte. — Śrīmad-bhāgavatam 9.1.23-24
a sus respectivos destinos.Śrīmad-bhāgavatam 10.10.43
uttarām hanum
la mandíbula superior — Śrīmad-bhāgavatam 6.12.27-29
lakṣa-uttaram
aumentada en 100 000 — Śrīmad-bhāgavatam 5.21.19
sagavyūti-uttaram
más dos krośas (unos seis kilómetros y medio) — Śrīmad-bhāgavatam 5.21.19
uttaram
cubriendo — Bg. 6.11-12
septentrional — Śrīmad-bhāgavatam 3.11.11
el período en que el Sol pasa por el norte — Śrīmad-bhāgavatam 7.15.54
superior — Śrīmad-bhāgavatam 9.18.19
yathā-uttaram
uno tras otro — CC Ādi-līlā 4.45
yathā uttaram
uno tras otro — CC Madhya-līlā 8.84
uttarām
Uttarā — Śrīmad-bhāgavatam 1.8.8
el lado norte — Śrīmad-bhāgavatam 9.11.2
y la superior — Śrīmad-bhāgavatam 9.14.44-45
norte — Śrīmad-bhāgavatam 9.16.21-22