Skip to main content

Word for Word Index

daśa-uttara-adhikaiḥ
con un espesor diez veces mayor — Śrīmad-bhāgavatam 3.11.41
uttara-ayanam
cuando el Sol pasa al lado norte — Bg. 8.24
triṁśat-aṣṭa-uttara-mantra-vargaḥ
en la categoría de treinta y ocho mantras védicos importantes — Śrīmad-bhāgavatam 8.7.29
daśa-uttara
diez más que — Śrīmad-bhāgavatam 4.27.7
uttara-dike
al norte — CC Antya-līlā 16.41
uttara dilā
contestó. — CC Antya-līlā 2.163
uttara-diśāya
al norte — CC Antya-līlā 14.62
uttarā-hanuvat ghanam
sobre el labio superior, que parecía una nube — Śrīmad-bhāgavatam 10.12.20
uttarā-hanau
en la mandíbula superior — Śrīmad-bhāgavatam 5.23.7
uttara-uttareṇa ilāvṛtam
yendo cada vez más hacia el norte desde Ilāvṛta-varṣa — Śrīmad-bhāgavatam 5.16.8
jalada-uttara-oṣṭhaḥ
cuyo labio superior tocaba las nubes — Śrīmad-bhāgavatam 10.12.17
kichu kahena uttara
comenzó a criticar. — CC Antya-līlā 8.48
uttara-kṛtim
acto final — CC Antya-līlā 1.146
uttāra-locanam
con los ojos en blanco (como los cadáveres) — Śrīmad-bhāgavatam 6.14.46
uttarā-mātaḥ
¡oh, Mahārāja Parīkṣit, hijo de madre Uttarā! — Śrīmad-bhāgavatam 5.13.24
pralāpa-uttara
respuestas locas — CC Antya-līlā 14.45
praśna-uttara
de preguntas y respuestas — CC Madhya-līlā 8.243
las preguntas y respuestas — CC Madhya-līlā 8.295
torā-uttarā
los ojos — CC Madhya-līlā 14.180
uttara
superior — Śrīmad-bhāgavatam 2.1.32
atravesar — Śrīmad-bhāgavatam 4.22.40
norte — Śrīmad-bhāgavatam 4.25.51
más de — Śrīmad-bhāgavatam 4.27.13
por encima de — Śrīmad-bhāgavatam 4.29.21
respuesta alguna — CC Ādi-līlā 16.88
una respuesta. — CC Madhya-līlā 7.46
respuestas — CC Madhya-līlā 8.244, CC Madhya-līlā 20.95-96
respuesta — CC Madhya-līlā 18.188, CC Antya-līlā 15.48, CC Antya-līlā 15.54
la respuesta — CC Antya-līlā 10.97
una respuesta — CC Antya-līlā 15.37, CC Antya-līlā 15.42
uttara-uttarā
el último comparado con el anterior. — Śrīmad-bhāgavatam 7.11.16
más y más. — CC Madhya-līlā 6.181
uttara-uṣṇīṣaiḥ
con las ropas que cubrían las partes inferior y superior de sus cuerpos — Śrīmad-bhāgavatam 8.10.13-15
uttara-āsaṅgān
las ropas que cubren el torso — Śrīmad-bhāgavatam 9.10.41
uttarā uvāca
Uttarā dijo — Śrīmad-bhāgavatam 1.8.9
uttarā
Uttarā — Śrīmad-bhāgavatam 1.13.3-4
una hacia el norte — Śrīmad-bhāgavatam 4.25.46
puerta norte — Śrīmad-bhāgavatam 4.29.9
norte — Śrīmad-bhāgavatam 9.2.16