Skip to main content

Word for Word Index

kim uta anyaiḥ
ni qué hablar de cualquier otra cosa — Śrīmad-bhāgavatam 1.13.20
kim uta apare
qué decir de la gente corriente — Śrīmad-bhāgavatam 8.22.34
api uta
dotado de. — Śrīmad-bhāgavatam 1.1.8
aunque — Śrīmad-bhāgavatam 6.5.4-5
a pesar de ello. — Śrīmad-bhāgavatam 10.13.3
iti uta
así dichas — Śrīmad-bhāgavatam 10.7.10
uṭa-jam
hecha de hierba — Śrīmad-bhāgavatam 7.12.20
kim uta
entonces, con mayor razón — Śrīmad-bhāgavatam 4.17.20
qué hay — Śrīmad-bhāgavatam 4.24.57
cuánto menos — Śrīmad-bhāgavatam 4.30.34
qué decir de — Śrīmad-bhāgavatam 6.2.49, Śrīmad-bhāgavatam 6.7.28, Śrīmad-bhāgavatam 7.4.35, Śrīmad-bhāgavatam 8.12.10, Śrīmad-bhāgavatam 8.12.43, Śrīmad-bhāgavatam 8.23.6, Śrīmad-bhāgavatam 9.9.46, CC Madhya-līlā 22.55
mucho menos — Śrīmad-bhāgavatam 7.4.46
qué decir de otros — Śrīmad-bhāgavatam 8.7.34
y qué decir de — Śrīmad-bhāgavatam 9.11.17
na uta
o no — Śrīmad-bhāgavatam 5.10.16
uta
dijeron. — Śrīmad-bhāgavatam 1.1.6
glorificado. — Śrīmad-bhāgavatam 1.4.21
hablado. — Śrīmad-bhāgavatam 1.4.28-29
debe. — Śrīmad-bhāgavatam 1.14.30
creciente — Śrīmad-bhāgavatam 1.16.20
que hablar de — Śrīmad-bhāgavatam 1.18.13
se dice — Śrīmad-bhāgavatam 2.2.22, CC Madhya-līlā 6.270
por otra parte — Śrīmad-bhāgavatam 2.3.12
también — Śrīmad-bhāgavatam 2.3.18
más — Śrīmad-bhāgavatam 2.6.37
si bien — Śrīmad-bhāgavatam 2.7.7
incluso — Śrīmad-bhāgavatam 2.7.43-45
hay — Śrīmad-bhāgavatam 2.9.10
es, sin embargo — Śrīmad-bhāgavatam 2.9.46
ni hablar de — Śrīmad-bhāgavatam 3.1.44
así como también — Śrīmad-bhāgavatam 3.5.9
decir de — Śrīmad-bhāgavatam 3.6.39
así como también, qué decir de — Śrīmad-bhāgavatam 3.7.9
descrito — Śrīmad-bhāgavatam 3.7.34
o — Śrīmad-bhāgavatam 3.14.26, Śrīmad-bhāgavatam 3.20.11, Śrīmad-bhāgavatam 8.23.29, Śrīmad-bhāgavatam 10.13.37, CC Ādi-līlā 4.207, CC Ādi-līlā 5.140
también — Śrīmad-bhāgavatam 3.14.38, Śrīmad-bhāgavatam 4.11.22, Śrīmad-bhāgavatam 4.17.26, Śrīmad-bhāgavatam 6.8.21
y — Śrīmad-bhāgavatam 3.24.34
incluso — Śrīmad-bhāgavatam 3.29.13
ciertamente. — Śrīmad-bhāgavatam 3.32.24
con exactitud. — Śrīmad-bhāgavatam 4.23.27