Skip to main content

Word for Word Index

uru-bala-anvitaḥ
extremadamente poderoso — Śrīmad-bhāgavatam 3.5.34
baddha-setu-bhuja-uru-aṅghri
cuyos brazos, muslos y pies eran como sólidos puentes — Śrīmad-bhāgavatam 10.6.15-17
uru-balena
mediante fuerza superior — Śrīmad-bhāgavatam 2.7.15
con mucha fuerza — Śrīmad-bhāgavatam 8.3.32
upāhṛta-uru-balibhiḥ
que le trajeron toda clase de presentes — Śrīmad-bhāgavatam 10.4.10-11
uru-balāt
con gran fuerza — Śrīmad-bhāgavatam 5.26.35
uru-bharaiḥ
debido a la pesada carga — Śrīmad-bhāgavatam 8.12.19
uru-bhaya-hā
aquel que vence grandes temores — Śrīmad-bhāgavatam 2.7.14
uru-bhaya
por el gran miedo — Śrīmad-bhāgavatam 5.8.5
uru-bhayāt
gran temor — Śrīmad-bhāgavatam 1.18.2
uru-bhārasya
gran opulencia — Śrīmad-bhāgavatam 3.2.32
uru-daṇḍe
la médula espinal — Śrīmad-bhāgavatam 1.7.13-14
ūru-dvayam
los dos muslos — Śrīmad-bhāgavatam 2.1.27
uru-gandhinā
de fuerte olor — Śrīmad-bhāgavatam 7.4.13
uru-guṇa
que surge de las grandes modalidades — Śrīmad-bhāgavatam 3.31.15
uru-guṇaḥ
extremadamente poderosas — Śrīmad-bhāgavatam 2.6.31
uru-gārha-medha
rituales en relación con la vida familiar material — Śrīmad-bhāgavatam 5.11.2
uru-gāyā
¡oh, Señor, al que glorifican de manera excelente! — CC Ādi-līlā 3.111
uru-janmabhiḥ
después de muchas vidas — Śrīmad-bhāgavatam 4.8.31
uru-kampayānam
conmoviendo muy grandemente. — Śrīmad-bhāgavatam 2.7.40
temblar mucho. — CC Madhya-līlā 24.21
uru-karmaṇaḥ
de Aquel que actúa de un modo maravilloso — Śrīmad-bhāgavatam 1.18.10
uru-kleśaḥ
cuyo sufrimiento es grande — Śrīmad-bhāgavatam 3.31.6
uru-kramasya
de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 5.1.35
uru-kṛcchra
con grandes dificultades — Śrīmad-bhāgavatam 5.13.13
kṛṣṇa-uru-virahāt
debido a fuertes sentimientos de separación de Kṛṣṇa — CC Antya-līlā 17.72
uru-manyunā
y muy enfadados al mismo tiempo — Śrīmad-bhāgavatam 10.13.32
uru-maṣiṇā
muy ennegrecido por la suciedad — Śrīmad-bhāgavatam 5.9.9-10
uru-māyinā
que posee el gran poder místico — Śrīmad-bhāgavatam 7.8.23
nija-uru-tejasam
cuyo poder ilimitado — Śrīmad-bhāgavatam 10.6.7
plāvita-uru-tāpaḥ
sobrecogido por una gran aflicción — Śrīmad-bhāgavatam 3.4.27
uru-rasam
sumamente delicioso — Śrīmad-bhāgavatam 3.3.28
uru-rūpāya
con diversas formas o encarnaciones — Śrīmad-bhāgavatam 8.3.8-9
uru-tejasā
mediante una alta temperatura — Śrīmad-bhāgavatam 1.12.1
uru
gran — Śrīmad-bhāgavatam 1.17.26
grande — Śrīmad-bhāgavatam 2.6.24, Śrīmad-bhāgavatam 2.7.12
muy importante — Śrīmad-bhāgavatam 3.1.9
grandioso — Śrīmad-bhāgavatam 3.1.16
gran — Śrīmad-bhāgavatam 3.2.17, Śrīmad-bhāgavatam 3.8.24, Śrīmad-bhāgavatam 3.14.44-45, Śrīmad-bhāgavatam 3.30.18, Śrīmad-bhāgavatam 4.28.14, Śrīmad-bhāgavatam 5.18.28, Śrīmad-bhāgavatam 7.15.46
muy grande — Śrīmad-bhāgavatam 3.3.14, Śrīmad-bhāgavatam 3.14.36, Śrīmad-bhāgavatam 4.20.28, Śrīmad-bhāgavatam 5.18.26, Śrīmad-bhāgavatam 6.8.19, Śrīmad-bhāgavatam 8.15.12