Skip to main content

Word for Word Index

upari-adhastāt
por encima y por debajo — Śrīmad-bhāgavatam 5.26.14
upari adhaḥ
desde la cima hasta el fondo — Śrīmad-bhāgavatam 1.5.18
hacia arriba y hacia abajo — CC Madhya-līlā 24.169
upari-adhaḥ
arriba y abajo — Śrīmad-bhāgavatam 7.8.28, CC Ādi-līlā 5.18
anna-vyañjana-upari
sobre el arroz hervido y las verduras — CC Madhya-līlā 3.56
sobre el arroz y las verduras — CC Madhya-līlā 15.220
sahasra-upari-saṅkhyayā anvitān
más de mil — Śrīmad-bhāgavatam 10.12.2
sura-anīka-upari
por encima de las cabezas de los soldados de los semidioses — Śrīmad-bhāgavatam 8.10.45
upari-bhāgaḥ
extremo superior. — Śrīmad-bhāgavatam 5.21.14
upari-bhāge
en lo más alto — CC Ādi-līlā 5.16
brahmāṇḍa-upari
por encima de todos los universos — CC Madhya-līlā 21.106
dhātu-pātra upari
en un plato de metal. — CC Madhya-līlā 3.42
sarva-upari haya
es la suprema. — CC Madhya-līlā 9.139
jalera upari
en el agua — CC Antya-līlā 18.89
paravyoma-upari
en la parte superior del cielo espiritual — CC Madhya-līlā 20.213
parvata-upari
en lo alto de la colina — CC Madhya-līlā 4.37
a lo alto de la colina — CC Madhya-līlā 4.53
rāja-śira-upari
por encima de la cabeza del rey — CC Madhya-līlā 15.122
upari sabāra
por encima de todas las demás posiciones. — CC Ādi-līlā 6.97
sarva-upari
por encima de ellos — CC Ādi-līlā 5.17
por encima de todos — CC Ādi-līlā 10.53
suprema — CC Madhya-līlā 9.139
por encima de todos — CC Madhya-līlā 9.161
en la parte más alta del cielo espiritual — CC Madhya-līlā 21.7
tat-upari
además de todo eso — CC Madhya-līlā 8.168
a lo más alto de eso (del cielo espiritual) — CC Madhya-līlā 19.154
ullāsa-upari
a causa de un gran éxtasis — CC Ādi-līlā 5.160
upari
arriba — Śrīmad-bhāgavatam 2.7.8
en la cabeza — Śrīmad-bhāgavatam 3.7.26
encima — Śrīmad-bhāgavatam 3.15.25
sobre — Śrīmad-bhāgavatam 3.21.22, CC Madhya-līlā 15.219
por encima — Śrīmad-bhāgavatam 4.7.21, Śrīmad-bhāgavatam 6.8.39, Śrīmad-bhāgavatam 10.6.22-23
en su cabeza — Śrīmad-bhāgavatam 4.16.7
arriba — Śrīmad-bhāgavatam 4.25.45
alto — Śrīmad-bhāgavatam 4.29.30-31
arriba (en los sistemas planetarios superiores) — Śrīmad-bhāgavatam 5.14.41
a lomos — Śrīmad-bhāgavatam 6.10.13-14
del labio superior — Śrīmad-bhāgavatam 8.5.42
en la cima de — Śrīmad-bhāgavatam 8.7.12
hacia arriba — Śrīmad-bhāgavatam 8.7.13