Skip to main content

Word for Word Index

uparata-akhila
completamente rechazada — Śrīmad-bhāgavatam 4.7.26
uparata-anuvṛttiḥ
que estaba actuando como si abandonase Su cuerpo material — Śrīmad-bhāgavatam 5.6.6
uparata-anātmye
en donde cesa la identificación con las cosas materiales — Śrīmad-bhāgavatam 5.15.7
uparata-anātmyāya
sin apego por el mundo material — Śrīmad-bhāgavatam 5.19.11
uparata-ariḥ
aquel que ha vencido a los enemigos — Śrīmad-bhāgavatam 3.1.38
upārata-dhīḥ
su mente y su inteligencia estuvieron fijas — Śrīmad-bhāgavatam 6.2.42
uparata-karmaṇām
que ya no tienen interés en las actividades materiales — Śrīmad-bhāgavatam 5.5.28
uparata-rāsaḥ
dejaba de jugar — Śrīmad-bhāgavatam 5.8.22
uparata
sin apego — Śrīmad-bhāgavatam 3.21.21
liberado de — Śrīmad-bhāgavatam 5.7.11
cesó — Śrīmad-bhāgavatam 5.10.14
retirada — Śrīmad-bhāgavatam 6.9.36
uparata-ātmānaḥ
que tienen control sobre la mente y los sentidos — Śrīmad-bhāgavatam 5.14.39
uparatā
apaciguado — Śrīmad-bhāgavatam 1.3.34
upārata
hubo cesado — Śrīmad-bhāgavatam 10.7.25

Filter by hierarchy