Skip to main content

Word for Word Index

udvigna-cittāḥ
presas de la angustia — Śrīmad-bhāgavatam 4.5.9
udvigna-dhiyā
debido a cierta ansiedad — Śrīmad-bhāgavatam 8.16.8
udvigna-dṛśaḥ
cuyo aspecto reflejaba gran ansiedad — Śrīmad-bhāgavatam 4.10.6
udvigna-dṛśā
con miradas nerviosas — Śrīmad-bhāgavatam 4.5.12
udvigna hañā
teniendo un intenso deseo. — CC Madhya-līlā 25.177
udvigna-manasaḥ
con la mente agitada — Śrīmad-bhāgavatam 10.4.32
udvigna-manāḥ
con la mente perturbada — Śrīmad-bhāgavatam 1.7.18
con la mente llena de ansiedad — Śrīmad-bhāgavatam 5.8.15
udvigna-mānasaḥ
lleno de angustia — Śrīmad-bhāgavatam 1.13.32
udvigna
preocupado — Śrīmad-bhāgavatam 1.14.24
inquietos — Śrīmad-bhāgavatam 5.2.13
agitada — Śrīmad-bhāgavatam 7.4.33
de ansiedad — Śrīmad-bhāgavatam 8.8.41-46
agitada — CC Madhya-līlā 18.151