Skip to main content

Word for Word Index

uddāma-kāñcī-aṅgada-kaṅkaṇa-ādibhiḥ
con un brillante cinturón, brazaletes, pulseras, etc. — Śrīmad-bhāgavatam 10.3.9-10
uddāma-cetasām
que son resueltos — Śrīmad-bhāgavatam 3.23.42
uddāma-kīrtibhiḥ
muy elevados y famosos. — Śrīmad-bhāgavatam 8.19.15
kṛṣṇa-prema-uddāma
muy inspirado en el servicio amoroso trascendental del Señor Kṛṣṇa — CC Madhya-līlā 1.25
prema-uddāma
muy elevada en el amor por Dios. — CC Antya-līlā 2.21
uddāma
muy grave — Śrīmad-bhāgavatam 1.11.36
erguidas — Śrīmad-bhāgavatam 3.8.6
grande — Śrīmad-bhāgavatam 4.9.44
muy edificante — Śrīmad-bhāgavatam 4.12.44
muy grande — Śrīmad-bhāgavatam 4.23.30
uddāma-yaśasām
cuya fama se ha propagado por todas partes — Śrīmad-bhāgavatam 3.19.34