Skip to main content

Word for Word Index

bala-udayam
manifestada por la fuerza de. — Śrīmad-bhāgavatam 3.6.35
buddhi-bala-udayam
tenga inteligencia y fuerza física — Śrīmad-bhāgavatam 10.1.48
nirmala-uḍu-gaṇa-udayam
en el que eran visibles todas las estrellas auspiciosas (en los estratos superiores del universo) — Śrīmad-bhāgavatam 10.3.1-5
kṛṣṇa-kathā-udayam
aquello que provoca la trascendental narración acerca de Kṛṣṇa, la Suprema Personalidad de Dios. — Śrīmad-bhāgavatam 1.7.12
mahā-udayam
múltiples glorias — Śrīmad-bhāgavatam 3.16.15
muy elevadas — Śrīmad-bhāgavatam 9.12.3-4
con las cuales adquirieron la más alta perfección — Śrīmad-bhāgavatam 10.8.46
prabhava-udayam
que hace surgir con gran fuerza. — Śrīmad-bhāgavatam 8.12.16
udayam
la prosperidad — Śrīmad-bhāgavatam 3.22.39
opulencia — Śrīmad-bhāgavatam 4.19.10
la creación — Śrīmad-bhāgavatam 5.18.38
brillo por bañarle, vestirle y adornarle con alhajas. — Śrīmad-bhāgavatam 10.11.20