Skip to main content

Word for Word Index

asura-udara-antaram
en el estómago del gran demonio — Śrīmad-bhāgavatam 10.12.26
udara-bharaṇa
llenar el estómago. — CC Antya-līlā 6.226
llenarse el estómago — CC Antya-līlā 6.286
kara udara bharaṇa
llenaros el estómago. — CC Antya-līlā 8.61
udara bharaṇa
llenarse la barriga. — CC Antya-līlā 8.64
udara bhare
se llena el estómago — CC Antya-līlā 8.66
udara bharite
para llenar Tu barriga — CC Madhya-līlā 3.85
udara-bhedi
distinción entre el cuerpo y el alma — Śrīmad-bhāgavatam 3.15.33
udāra-dhīḥ
con una inteligencia más amplia — Śrīmad-bhāgavatam 2.3.10
de mentalidad magnánima. — Śrīmad-bhāgavatam 4.13.37
de mente muy abierta. — Śrīmad-bhāgavatam 6.7.40
que era muy magnánimo — Śrīmad-bhāgavatam 9.23.17
todos con muy buenas cualidades — Śrīmad-bhāgavatam 9.24.53-55
porque siempre era generoso y sencillo — Śrīmad-bhāgavatam 10.6.43
que es muy inteligente — CC Madhya-līlā 22.36
sincero y avanzado en el servicio devocional — CC Madhya-līlā 24.90, CC Madhya-līlā 24.197
udāra-karmaṇaḥ
que era tan generoso — Śrīmad-bhāgavatam 4.23.22
udāra-līlaḥ
ocupado en pasatiempos trascendentales — Śrīmad-bhāgavatam 5.25.7
makara-udara-ānanaiḥ
con estómagos y rostros como el del tiburón — Śrīmad-bhāgavatam 4.5.13
parama udāra
muy generoso — CC Madhya-līlā 15.94
parama-udāra
muy liberal — CC Antya-līlā 5.101
udāra-pāṇi
del Señor Kṛṣṇa — El upadeśāmṛta 9
sarala udāra
muy sencillo y liberal — CC Antya-līlā 16.6
udara-stha
situado dentro del abdomen — Śrīmad-bhāgavatam 3.9.21
udara
barrigas — Bg. 11.16
en el abdomen — Śrīmad-bhāgavatam 3.28.25
por el estómago — Śrīmad-bhāgavatam 3.31.32
vientres — Śrīmad-bhāgavatam 9.5.8
estómago — CC Ādi-līlā 17.85
del abdomen — CC Madhya-līlā 6.9
el estómago — CC Antya-līlā 6.227
udara-upastha
del estómago y del órgano genital — El upadeśāmṛta 1
udāra
habla muy francamente — Śrīmad-bhāgavatam 1.15.18
magnánimo — Śrīmad-bhāgavatam 3.7.28, Śrīmad-bhāgavatam 4.16.3, CC Ādi-līlā 8.32, CC Ādi-līlā 8.59
muy magnánima — Śrīmad-bhāgavatam 3.14.42
de muy gran alcance — Śrīmad-bhāgavatam 3.19.32
liberales — Śrīmad-bhāgavatam 3.20.6
ensalzados — Śrīmad-bhāgavatam 3.25.36
prominente — Śrīmad-bhāgavatam 3.28.29
hermosa — Śrīmad-bhāgavatam 4.7.21